SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २१२. छन्दोऽनुशासनम् । अजादिचीजों लीर्वान्ते प्राक्पद्धतौ(३.७३) इह त्वविशेष इति विशेषः ॥३१.१॥ चिपौ षचाता वा रगडाध्रुवकम् ॥ ३२॥ चगणत्रयं पगणश्च यदि वा षण्मात्रश्चतुर्मात्रद्वयं त्रिमात्रश्च यस्य पादे तद्रगडाध्रुवकम् । यथा "अइचंगंगई मोरइं वल्लहिं, जइ तुम्हे रूवमडप्फर भग्गय । . काई त एम्वहिं तहु विरहक्खणि, महुं वम्मह रगड़ें ध्रुवु लग्गय ॥ ३२.१ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्तौ षट्पदीचतुष्पदीशासनः षष्ठोऽध्यायः समाप्तः ॥ ६ ॥ ग्रन्थानं ३२२; उभयं २६०६ । 1) अइचंगेत्यत्र अतिचङ्गाङ्गेन मदीयेन वल्लभेन यदि तव रूपाहंकारो भग्नः किं तत् एवमेव तस्य विरहक्षणे मन्मथ रगडा ध्रुवं लग्ना । रगडं विगोपनम् । यदि मम वल्लभेन काम त्वं पराभूतस्तर्हि मां किं विगोपयसीत्यर्थः। इति छन्दोऽनुशासने षष्ठाध्यायविषमपदविवरणम् ॥ १ तुह A. २ मह A. ३ रगडा ध्रुउ RP; रगडा ध्रुवु ABK. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy