________________
२१२.
छन्दोऽनुशासनम् । अजादिचीजों लीर्वान्ते प्राक्पद्धतौ(३.७३) इह त्वविशेष इति विशेषः ॥३१.१॥
चिपौ षचाता वा रगडाध्रुवकम् ॥ ३२॥ चगणत्रयं पगणश्च यदि वा षण्मात्रश्चतुर्मात्रद्वयं त्रिमात्रश्च यस्य पादे तद्रगडाध्रुवकम् । यथा
"अइचंगंगई मोरइं वल्लहिं, जइ तुम्हे रूवमडप्फर भग्गय । .
काई त एम्वहिं तहु विरहक्खणि, महुं वम्मह रगड़ें ध्रुवु लग्गय ॥ ३२.१ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्तौ षट्पदीचतुष्पदीशासनः षष्ठोऽध्यायः समाप्तः ॥ ६ ॥
ग्रन्थानं ३२२; उभयं २६०६ ।
1) अइचंगेत्यत्र अतिचङ्गाङ्गेन मदीयेन वल्लभेन यदि तव रूपाहंकारो भग्नः किं तत् एवमेव तस्य विरहक्षणे मन्मथ रगडा ध्रुवं लग्ना । रगडं विगोपनम् । यदि मम वल्लभेन काम त्वं पराभूतस्तर्हि मां किं विगोपयसीत्यर्थः।
इति छन्दोऽनुशासने षष्ठाध्यायविषमपदविवरणम् ॥
१ तुह A. २ मह A. ३ रगडा ध्रुउ RP; रगडा ध्रुवु ABK.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org