________________
षष्ठोऽध्यायः।
२०९ अन्तरसमा एव द्वितीयतृतीयांहिव्यत्ययेऽर्धसमाः॥ २१ ॥ द्वितीयतृतीयपादयोर्विपर्यये सत्यन्तरसमा एव दशोत्तरशतसंख्या अर्धसमासंज्ञाः। एवग्रहणं सर्वसाम्यार्थम् । तेनासामपि तान्येव चम्पककुसुमादीनि नामानि भवन्ति । तत्रौजे सप्त समेष्टेत्यन्तरसमा-चम्पककुसुमम् । तदेव द्वितीयतृतीयांहिविपर्ययेऽर्धसमाचम्पककुसुमम् । यथा -
" गोरी गोट्टि, दरफुरिउट्ठि।
कलहंसीगइ-, कलहे लग्गइ ॥ २१.१ ॥ "मुखपक्तिरर्धसमा यथा
कृवकण्णकलिंग परजिंआ, ठिअ नरवइ माणविवजि[अ]आ । न हु कोइ अभिट्टइ अणिअवहि, कहिं वईरि जयद्दहुँ कहँ कहि ॥ २१.२ ॥
इत्यादि। द्वित्रिचतुर्भिर्लक्षणैर्मिश्रा सङ्कीर्णा ॥ २२॥ द्वाभ्यां ध्रुवायां अंहिलक्षणाभ्यां त्रिभिः चतुर्भिर्वा एकत्र मिश्रा संकीर्णा नाम चतुष्पदी । तत्र द्वाभ्यां सङ्कीर्णा । यथा
'चूडल्लंउ बाहोहजलु, नयणा कंचुों वि समर्थण ।
इअ मुंज रइआ दूहडा, पंच वि कामहु पंचसर ॥ २२.१ ॥ त्रिभिर्यथा
"वायाला फरुसा विंधणा, गुणिहिं विमुक्का प्राणहर ।
जह दुजण सज्जणजणपउरि, तेम्व पसरु न लहंति सर ॥ २२.२ ॥ यथा वा
"चूडल्लेउ चुण्णी होइसइ, मुद्धिकओलि निहित्तउ ।
निड्डउ सासौंणलिण, बाहसलिलसंसित्तउ ॥ २२.३ ॥ 1) गोरी गोट्टि इत्यत्र गौरी की गोष्ठयां दरस्फुरितो ईषत्स्फुरितो ओष्ठो यस्याः सा गोष्ठीदरस्फुरितोष्ठी। कलहंस्या सह यो गतिकलहस्तत्र लगति । गतौ कलहंस्या सह स्पर्धा विधत्ते इत्यर्थः। 2) मुखपतिरर्धसमेत्यत्र ओजे पञ्चदश समे षोडश एवंलक्षणं मुखपति म छन्दस्त्रिपञ्चाशत्तमम् । 3) कृवकण्णेत्यत्र कृपो द्रोणाचार्यः कर्णश्चम्पाधिपतिश्चैते पराजिताः स्थिताः । न च कोऽपि युध्यतेऽनीकपथे सन्यमागें । कुत्र वैरी जयद्रथनामा इति कथय कृष्ण इति पाण्डवाः पृच्छन्ति। 4) चूडल्लउ इत्यत्र चूडकेति प्रसिद्धः, बापौघजलं, नयनानि, कञ्चुकः, समस्तनौ, एतेषां पञ्चानां अपि दूहकाः मुझेन राज्ञा रचिताः सन्ति । ते पञ्चापि कामशराः। 5) वायाला फरुसेत्यत्र यथा दुर्जनाः सजनप्रचुरे स्थाने प्रसरं लभन्ते न तथा शराः । दुर्जनाश्च किंभूताः। वाचालाः परुषाः कठोरा मर्माविधः वेधिनः गुणैरौदार्यादिभिर्विमुक्ताः। पक्षे शराः कीदृशाः। वातवन्तः परुषाः वेधकाः गुणैः प्रत्यञ्चादिभिर्विमुक्ताः। 1) चूडुल्लओ इत्यत्र चूडकश्चूर्णः भविष्यति मुग्धे कपोले निहितः सन निर्दग्धः श्वासानलेन तदनु बाष्पसलिलेन सिक्तः ।
• १ तृतीयांहिव्यत्यये अन्तर० ई. २ कन्न P. ३ परिवजिआ A. ४ वयरि BP. ५ जइहु P; जयदृहु N. ६ कन्ह A. ७ चूडुलउ A. ८ कंचुवि ACDN; कल्लवि s. ९ समघण ABEN. १० पंचसरु A. ११ सजणपउरि A. १२ चुडल्लओ ODENS. १३ निद्दद्धउ ODN. १४ सासानिलिण ODN.
२७ छन्दो.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org