________________
२०८
छन्दोऽनुशासनम् । समे चतुर्दश ओजे षोडश मन्मथविलसितम् । यथा
"मयवस तरुणिविलोअणतरलु, कलेवरु संपइ जीविउ ।
मेल्हेहु रमणीअणि सहुँ संगु, चयहु हयवम्महविलसिउ ॥ २०.५२ ॥ समे चतुर्दश ओजे सप्तदश ओहल्लणकम् । यथा
"महुरसु धुटिउ जेहिं जहिच्छइ, ते अलि दीसंत भमंत । मालइओहुल्लणउं करंतिण, किं साहिउँ पई हेमंत ॥ २०.५३ ॥
वारङ्गडीत्यन्ये । एवं त्रयः ॥२०.५३॥ समे पञ्चदश ओजे षोडश कजललेखा । यथा
"कजललेहाविललोअणहं, गलिअंसुजलिण पम्हुंढउ ।
अहरालत्तयरसु सामरिसु, तुह रिउवहुनयणि पइहूँउ ॥ २०.५४ ॥ समे पञ्चदश ओजे सप्तदश किलिकिश्चितम् । यथा
"वरुणीकिलिकिंचिअइं विसट्टहिं, ससिजोहसमुज्जल रत्तडी । . मल्लिअफुल्लई परिमलसारइं, जउ तउ गय सग्गहु वत्तडी ॥ २०.५५ ॥
___ एवं द्वे ॥२०.५५॥ समे षोडश ओजे सप्तदश शशिबिम्बितम् । यथा
"तुंह मुंहुँ लायण्णतरंगिणीए, झलकंतउ कंतिकरंबिउ ।
सोहइ निम्मैलवट्ठलमंडलु, जलमज्झि नाइ ससि बिंबिउ ॥ २०.५६ ॥ अत्रैकः । एवं तावद्वा पञ्चपञ्चाशद्भेदा चतुष्पदी । उभये दशोत्तरशतमन्तरसमाः चतुष्पद्यो वस्तुकानि वाँ ॥
1) मयवसेत्यत्र मदवशतरुणीविलोचनवत् तरलं कलेवरं संपत् जीवितं च । मुच्यतां रमणीजनेन सकः। त्यजत हतमन्मथस्य विलसितम्। 2) महुरसु इत्यत्र हे हेमन्त त्वया मालत्याः। ओहल्लण इतिनिदीप्सित्वं पुष्पादिहीनत्वमिति यावत् । कुर्वता किं साधितम् । यस्माद्यभ्रमरैर्यदृच्छया मधुरसः घुटितः भास्वादितः ते भ्रमराः सांप्रतं पुष्पाभावात् भ्रमन्तः दृश्यन्ते । मधोरनुपलम्भात्। 3) वारजडीति पिङ्गलमते। 4) कज्जललेहेत्यत्र कज्जलरेखाविलत्वं विलोचनानां गलिताश्रुजलेन प्रसृष्टं निरस्तम् । अधनलक्तकरसः सामर्षः सन् तव रिपुवधूनयने प्रविष्टः । रिपुवधूनयनान्यारक्तानि जातानि इति भावः। 5) तरूणीकिलीत्यत्र स्मितहसितभयरोषगर्वदुःखश्रमाभिलाषसंकरः किलिकिंचितम् । तरुणीकिलिकिंचितानि विसपंन्ति । शशिज्योत्स्नासमुज्वला रात्रिः। मल्लिकापुष्पाणि परिमलसाराणि । यदि तदा स्वर्गस्य गता वार्ता । स्वर्गाभिधानं न कोपि गृह्णाति इति भावः। 6) तुह मुहेत्यत्र तव लावण्यतरङ्गिण्यां दीप्यमान कान्तिकरम्बितं शोभते मुखम् । इवोत्प्रेक्षते । निर्मल वर्तुल]मण्डलो जलमध्ये शशी बिम्बितः। ...
१मइवस D. २ मेल्लहु P. ३ सहुँ ABP. ४दीसंति BP. ५पम्हुट्ठओ N. ६ पट्ठओ N. ७ जोन्ह A. ८ सग्गह P; मग्गहु N. ९ तुहु ABCDNP. १० मुह AKK. ११ लायन्न ABODNRS. १२ करविअओ A0. १३ निम्मल A. १४ बिंबिओ A; बिंबिअओ N. १५ च . ....
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org