________________
२०७
षष्ठोऽध्यायः। समे द्वादश ओज सप्तदश ककेल्लिलताभवनम् । यथा
___"कंकेल्लिलयाभवणभंतरि, अलिरिंछोलि सहति । - नावैइ महुलच्छीविणिवेसिअ, कज्जलहत्यपंति ॥ २०.४६ ॥
एवं पञ्च ॥ २०.४६ ॥ तथा समे त्रयोदश ओजे चतुर्दश कुसुमितकेतकीहस्तः । यथा
"जगु नीसेसु वि निजिणिउ, निरु गव्विरु विसमत्थउ ।
उभइ सरलदलंगुलिउ, कुसुमिअकेअइहत्थउ ॥ २०.४७ ॥ समे त्रयोदश ओज पञ्चदश कुञ्जरविलसितम् । यथा
"सल्लइपल्लवकवलप्पणु, रेवानइर्जंलि मज्जणु।। __तं कुंजरविलसिउ सुमरइ, गयविरहिउ करेणुगणु ॥ २०.४८ ॥ समे त्रयोदश ओजे षोडश राजहंसः । यथा
"जइ गंगाजलि धवलि कालइ, जउणाजलि जइ खित्तउ ।
रायहंसि न हु वुड्ड न तुटु, सुभत्तणु तु वि तेत्तउ ॥ २०.४९ ॥ समे त्रयोदश ओजे सप्तदश अशोकपल्लवच्छाया । यथा
"वर्येणु सरोजु नयण कुवलयदल, हाँसु नवफुल्लिअमल्लि । करपाय असोअपल्लवच्छाय, सइ जि कुसुमाउहभल्लि ॥ २०.५०॥
एवं चत्वारः ॥ २०.५० ॥ समे चतुर्दश ओजे पञ्चदश अनङ्गललिता । यथा
"पलिअ केस चल दसणावलि, जर जजरइ सरीरबलु । सधि वि गैलहिं अणंगललिअ, किजउ धम्सु महंतफलु ॥ २०.५१ ॥
. 1) कंकेल्लिलयेत्यत्र कंकेल्लिलताभवनाभ्यन्तरे भ्रमरश्रेणयो राजन्ते । इवोप्रेक्षते । मधुलक्ष्म्या विनिवेशिताः कज्जलहस्तपतयः। 2) जगु नीसेसु वीत्यत्र जगन्निःशेषमपि निर्जित्य निश्चितं सगो विषमानः कामः उत्तम्नाति सरलदलाङ्गुलीः कुसुमितकेतकीहस्तम् । 3 सल्लइपल्लवेत्यत्र करेणुगणः हस्तिनीसमूहः गजेन विरहितः सन् सल्लकीपल्लवकवलार्पणं रेवानदीजले मजनं च स्मरति । 4) जइ गंगेत्यत्र यदि च धवले गङ्गाजले यदि च कृष्णे यमुनाजले राजहंसः प्रक्षिप्तः तथापि तस्य शुभ्रत्वं न वर्धितं न च त्रुटितम् । .5) वयणु सरोजु इत्यत्र वदनं सरोज नयनं कुवलयदलं हास्यं पुष्पितनवमल्लिका करपादौ अशोकपल्लवच्छायौ । इवोत्प्रेक्षते । स्वयमेव कुसुमायुधस्य भल्लिका । भल्ली शस्त्रविशेषः। 6) पलिअ केस इत्यत्र केशाः पलिताः। चला दशनावलिः। जरया जर्जरितं शरीरबलम् । सर्वाण्यपि गलन्ति । अनंगललिभाई ललिभाई] इति-ललितानि । अतएव महाफलं धर्म कुरुत भव्याः ।
१भवणभितरि A. २ रिंनोलि N. ३ लावइ N. ४ तत्थयपंति N.५ निजणिउ A0. ६ उज्झE N. ७. हत्थओ ०. ८ जलम०, ९ खित्तओ Ns. १० वुट्ठ N. ११ सुज्झत्तणु DN. १२ वयण D. १३ नयणु . १४ हंसु B. १५ चलिय द. A. १६ सव्व वि 0. १७ गलिहिं ACDNS.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org