________________
षष्ठोऽध्यायः ।
समे दश ओजे षोडश क्षिप्तिका । यथा
-
"हिंडइ सा धण जाम्व गहिल्ली, विरहिण आखित्ती ।
देक्खिवि वल्लहु ता आणंदी, जणु अमण सित्ती ॥ २०.३३ ॥ समे दश ओजे सप्तदश किन्नरलीला । यथा -
" ओ भडकबंधु नच्चंतु समरि, असिपहा (ह) तुट्टि । किन्नरलील कलइ तुरयसिरिण, तक्खणचहुट्टिर्णं ॥ २०.३४ ॥ एवं सप्त ।। २०.३४ ॥
तथा समे एकादश ओजे द्वादश मकरध्वजहासः । यथा - " सो जलिअँड मयग्गि, जु कुसुमिअंड पलासु । जा पप्फुल्लिअ मल्ली, सु मयरद्धयहासु ।। २०.३५ ॥ समे एकादश ओजे त्रयोदश कुसुमाकुलमधुकरः । यथापत्त एहु वसंत, कुसुमाउलमहुअरु ।
माणिणि माणु मलंतेंडे, कुसुमाउहसहयरु ॥ २०.३६ ॥ समे एकादश ओजे चतुर्दश भ्रमरविलासः । यथा - "अलि मालइपरिमललुडे, न अन्नहिं रइ करइ । सा भ्रमरविलासविर्जैड्ढ, न अन्नहिं मणु धरइ ॥ २०.३७ ॥ समे एकादश ओजे पञ्चदश मदनविलासः । यथा - "मयणविलासगिरिव्व सहेई", मुर्द्धहि थणमंडलु । तर्हि रेहइ तरलहालय, निज्झरु किर निम्मलु ॥ २०.३८ ॥ समे एकादश ओजे षोडश विद्याधरहासः यथा - संतिहिं समरागमसमइ, परिचत्तगैइंदिहिं ।
दिवि विजाहर हासिअ सयल, तुह वेरिनरिंदिहिं ॥ २०.३९ ॥
1) हिंडइ सा धणेत्यत्र सा प्रिया यावद्विरहेण भक्षिप्ता सती ग्रहिला परिभ्रमति तावत् वल्लभं दृष्ट्वा आनन्दिता अमृतेन सिक्ता भवति 2 ) ओ भडकबंधु इत्यत्र पश्य भटकबन्धः समरे नृत्यन् । असिप्रहारत्रुटितेन लोहितत्वात् तत्क्षणे विलग्नेनाश्वशिरसा किंनरलीलां कलयति । तुरङ्गवदनत्वात् । 3 ) सो जलिभउ इत्यत्र यत्पलाशः पुष्पितो तन्मदनाग्निः प्रज्वलितः । यच्च मल्लिका प्रोत्फुल्ला तन्मकरध्वजहास्यम् । 4 ) पत्तल एहु इत्यत्र एष वसन्तः प्राप्तः । कीदृशः । कुसुमेषु आकुलाः मधुकराः यत्र । पुनः कीदृशः । कुसुमायुधसहचरः । ततः हे मानिनि मानेनालं कृतम् । तवेत्यध्याहारः । [ मानिनीमानं मर्दयन् P. ] 1 5 ) अलि मालइ इत्यत्र भलिर्भ्रमरः मालतीपरिमललुब्धो नान्यत्र रतिं करोति । सापि मालती भ्रमरविलासविदग्धा नान्यत्र मनो दधाति । तस्मिन्नेव चित्तं धरतीत्यर्थः । 6 ) मयणविलासेत्यत्र मदनविलासगिरिवत् शोभते मुग्धायाः स्तनमण्डलम् । तत्र राजते तरलहारलता निर्झरः किल निर्मलः । 7 ) नासंतिहिमित्यत्र नश्यद्भिः समरागमसमये परित्यक्तगजेन्द्रे दिवि विद्याधरा हासिताः सकलास्तव वैरिनरेन्द्रैः ।
१ गहिल्लि N. २ अमयण D. ३ सिंती N. ४ तुद्दिण NS. ५ तक्खणि A ६ बहुद्दिण N. ७ जलिअओ Ns. ८ मयणग्गी N. ९ कुसुमिउ A. १० माण AC; माणं C. ११ मिलंतड़ A. १२ लुद्धउ D. K. १३ न अन्निहिं DN; ओ अन्नहिं A. १४ विअ N. १५ सहइ P; महेइ N. १६ मुद्धिहि ; मुद्धाहं Na १७ घणमंडलु N; षणमंडलु D; घणमंडणु B. १८ हारलइ s. १९ नासंतहिं 4. २० गदहिं BP. २१. २२ वेरनरिंदहिं BP.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org