SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ ૨૦૧ छन्दोऽनुशासनम् । समे नव ओजे सप्तदश कुसुमावली । यथा "निच्छइं पिअसहि वम्महरायहु, आणु जे भंजइ । कुसुमावलिठि अछप्पैयसद्दिहिं', तं महु तज्जइ ॥ २०.२७ ॥ एवमष्ट ॥ २० ॥ २७ ॥ Jain Education International तथा । समे दश ओजे एकादश विद्युल्लता । यथा - " विज्जुल मेहमज्झि, अंधारइ गोरी । कवण हत्थभल्ल, कुसुमाउह तोरी ॥। २०.२८ ॥ समे दश ओजे द्वादश पञ्चाननललिता । यथा - "संत हं मयगलहं, चिक्कारिहिं कलिअ । रणा विवज्जरहिं, पंचाणणललिअ ।। २०.२९ ॥ 1 समे दश ओजे त्रयोदश मरकतमाला । यथा - "फुल्लंघु अधोरेणी, लयावणगोच्छेहिं । नवमरगयमालिओड, नाइ महुँलच्छिहिं ॥ २०.३० ॥ समे दश ओजे चतुर्दश अभिनववसन्तश्रीः । यथा - " कर असोअदल मुहु कमल, हसिउ नवमल्लिअ । अहिणववसंतसिरि एह, मोहणछइल्लिऔं ॥ २०.३१ ॥ समे दश ओजे पञ्चदश मनोहरा । यथा - " तु गुण अणुदिणु सुमतिहि, विरहकरालिअहि । मयणमणोहर तणुअंगिहि, दय करि बालिॲहि ॥ २०.३२ ॥ 1 ) निच्छई पिअसहि इत्यत्र निश्चयेन हे प्रियसखि मदनराज्ञः आज्ञां यो भनक्ति षट्पदस्वनैस्तं मधुर्वसन्तः तर्जयति । 2 ) विजुल मेहेत्यत्र अन्धकारे मेवमध्ये गौरी विद्युद् दृश्यते । का सान्या । हे कुसुमायुध त्वदीया हस्तभल्ली । भल्लीव भल्ली विरहिणां दुःखजनकत्वात् । 3 ) संतट्टहमित्यत्र संत्रस्तानां मदकलानां चि (ची) कारररण्यान्यपि किल निश्चयेन पञ्चाननललितानि कथयन्ति । 4 ) फुलंघयधोरणीत्यत्र लता वनगुच्छेषु पुष्पंधयधोरणयो भान्ति । उत्प्रेक्षते । मधुलक्ष्म्याः मरकतमालाः । मरकतमरिष्टरवमित्यर्थः । 5 ) कर भसोभ इत्यत्र करौ हस्तौ अशोकदलानि मुखं कमलं हसितं नवमल्लिका । अभिनववसन्त श्रीरेषा कामिनी । मोहने छेका निपुणा । 6 ) तुह गुण अणुदिणु इत्यत्र हे सुभग हे मदनमनोहर । तव गुणाननुदिनं स्मरन्तीषु विरहकरालितासु तन्वङ्गीषु दयां कुरु । १ आण BDP. २ जुं N. ३ द्विअ N. ७ विक्कारिहिं NS. ८ कलिआ - ललिआ 8 ११ गुच्छिहिं ABP. १२ मालियाओ c. १६ तुहु . १७ समरतिहि N. १८ वालिअहिं BCD; वालिअहि N. १३ मुहुल• N. ४ लप्पय N. ५ सद्दह B; सद्दहिं AP. ६ विज्जुलय SN. ९ रन्नाई वि P. १० धोरणीय BP ; धोरणीओ CD. १४ ठइल्लिअ N. १५ मनोरमा 4. For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy