SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २०३ षष्ठोऽध्यायः। तथा समे नव ओजे दश मधुकरीसंलापः । यथा ___ "निसुणिअ माइंदइ, महुअरिसंलावु । ओ पवसिअतर्रुणिहिं, पत्थुअउ पलावु ॥ २०.२० ॥ समे नव ओजे एकादश सुखावासः । यथा "जइ वम्मह गोरडी, भलई निहालसि । तुह सुहआवासणी, ता किं जालसि ॥ २०.२१ ॥ समे नव ओजे द्वादश कुङ्कमलेखा । यथा "फेडवि कुंकुमलेह, रिउवहुंवयणहं । पंकलेह निम्मविअ, पई महिसयणहं ॥ २०.२२ ॥ समे नव ओजे त्रयोदश कुवलयदाम । यथा "जहिं घल्लइ उप्फुल्लिअ, धण चलनयणइं । तहिं नवकुवलयदामई, तक्खणि निवडइं ॥ २०.२३ ॥ समे नव ओजे चतुर्दश कलहंसः । यथा• "कामिणिहिअयसरोवरह, तुहुँ जि कलहंसु । प्रिय रूविण मयणहु किअउ, तइं जि" परहंसु ॥ २०.२४ ॥ समे नव ओजे पञ्चदश सन्ध्यावली । यथा "सिंदूरिौं गुरुकुंभत्थल, गयघड तुहुं" बलि । अगालि नराहिव उत्थरिअ, किर संझाँवलि ॥ २०.२५ ॥ समे नव ओजे षोडश कुञ्जरललिता । यथा "तोडिअगुँडमुहवडसंनाह, छड्डिअखग्गये । निंदहिं पहु कुंजरललिअगइ, तुह अरि भग्गय ॥ २०.२६ ॥ - 1) निसुणिम माइंद इत्यत्र श्रुत्वा माकन्दे मधुकरीसंलापं पश्य प्रोषितरमणीभिः प्रलापः रोदनं प्रस्तुतः प्रारब्धः। 2) जइ वम्महेत्यत्र यदि हे मन्मथ गौरी भव्यां निभालयसि तदा तव सुखावासनी किं ज्वालयसि । 3) फेडवि कुंकुमलेहेत्यत्र स्फेटयित्वा कुङ्कुमलेखां पत्रवल्लीं रिपुवधूवदनानां पङ्कलेखा निर्मिता त्वया तासाम् । कीदृशां महीशयनानाम् 4) जहिं घल्लईत्यत्र यत्र क्षिपति उत्फुल्ले प्रिया चलनयने तत्र नवकुवलयदामानि तत्क्षणं पतन्ति । श्यामकान्तिपातात् सर्वत्र श्यामीभवनादित्यर्थः 5) कामिणिहिमि(इत्यत्र कामिन्या हृदयसरोवरस्य त्वमेव राजहंसः। हे प्रिय त्वयैव मदनस्य पराभवः कृतः 6) सिंदूरिभ इत्यत्र हे नराधिप तव बले गजघटाः सन्ति । कीदृशाः(श्यः)। सिन्दूरितगुरुकुम्भस्थलाः । किलेति संभावनायाम् । ले सन्ध्यावल्लिरुलसिता। 7) तोडिअगुडेत्यत्र गुडा गजप्रक्षरा । मुखपटाः हस्तिहयादीनां मुखा वरणानि । निन्दन्ति हे प्रभो कुञ्जरललितगतिम् । भग्ना अरयो मुक्तखगाः। नश्यन्त इति शेषः। • १मायंदइ KP.२ महूअरीसं० A.३ उअ ABP; उ D. ४ तरुणि तिं N. ५ पत्थुअओ N. ६ निहालिसि BP. ७ मुह० . ८ ना किं N. ९ वहूवयणह D; वहुयणहु A. १० तुह जि A. ११ पियरू. B. १२ज B. १३ सिंदुरिअ N. १४ तुह A. १५ अकालि BP; अग्गलि NS. १६ किरि D. १७ संधावलि N. १८ गुढमु. N. १९ छद्दिअ N. २० खगया N; खग्गह s. २१ भग्गया CDNS. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy