SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २०२ . छन्दोऽनुशासनम् । "जसु लोहचक्किण वि, न दलिँउ झाऐं । तहिं 'वीरि किं करउ, से कुसुमबाणु ॥ २०.१३ ॥ समेऽष्टावोजे द्वादश मालतीकुसुमम् । यथा "मालईकुसुमु न लेइ, चंदणु चयइ । तुह दंसणउम्माही, मग्गु जि निअइ ॥ २०.१४ ॥ समेष्टावोजे त्रयोदश नागकेसरः । यथा दीसइ उववणि फुल्लिओ, नायकेसरो। नं माहविण वणसिरिहि, दिगँ सेहरो ॥ २०.१५ ॥ समेष्टावोजे चतुर्दश नवचम्पकमाला । यथा ___ "तणु नवचंपयमाल जिण, करकम कमल । सहि तुडं माहवलच्छि तिण, परिमलबहल ॥ २०.१६॥ समेऽष्टावोजे पञ्चदश विद्याधरः । यथा "मुहि करिवि मर्यलंछणु गुलिअ, गुलिआसिद्धिं । "विजाहरिण जिम्व वम्महिण, जगु जिउ बुद्धिं ॥ २०.१७ ।। समेष्टावोजे षोडश कुब्जककुसुमम् । यथा "पेच्छंतहुँ नवमालइ ललिअ, परिमलअसम । भमरहुँ किम्व मणु रंजहि गरि, कुजयकुसुम ॥ २०.१८ ॥ समेष्टावोजे सप्तदश कुसुमास्तरणम् । यथा "मलयानिलु मलयजरसु ससहरु, कुसुमत्थरणु । विरहानलजलिअहि तसु सव्वु वि, तणुसंतवणु ॥ २०.१९ ॥ एवं नव ॥ २०.१९॥ 1) जसु लोहचक्किण वीत्यत्र यस्य भगवतः लोहचक्रेणापि संगमाधममुक्तेनापि ध्यान न दलितं तस्मिन्वीरे किं करोति स कुसुमायुधः। अपि तु न किमपीत्यर्थः। 2) मालइकुसमेत्यत्र हे सुभग दर्शनोत्कण्ठिता बाला मालतीकुसुमं न लाति न गृह्णाति । चन्दनं त्यजति । परं केवलं मार्गमेव [ पश्यति ।। 3) दीसह उववणीत्यत्र दृश्यते उपवनं वनप्रदेशं लक्षीकृत्य पुष्पितो नागकेशरः । इवोरेक्षते । माधवेन वसन्तेन वनश्रियो दत्तः शेखरः 4) तणु नवचंपयेत्यत्र तनुः शरीरं नवचम्पकमाला येन कारणेन करक्रम(माः) कमलानि हे सखि तेन कारणेन माधवलक्ष्मीर्वसन्तश्रीः वर्तसे। कीदृशी। परिमलबहला। 5) मुहि करिवीत्यत्र मुखे कृत्वा मृगलाञ्छनगुटिकां मन्मथेन बुद्धया जगज्जितम् । केनेव । गुटिकासिद्धेन विद्याधरेणेव 6) पेच्छंतहु इत्यत्र प्रेक्षमाणानां नवमालती ललितां परिमलेनानन्यतुल्यां भ्रमराणां कथं ' मनो रञ्जयन्ति केवलं कुब्जककुसुमानि 7) मलयानिलेत्यत्र मलयानिलो मलयजरसः शशधरः कुसुमास्तरणं विरहानलज्वालितायास्तस्याः सर्वमप्येतत्तनुसंतापनं भवति । १ वक्किण वि . २ दलिओ N. ३ ज्झाणु P. ४ वीरी . ५ सु P. ६ कुसुम BDP. ७दसणु 8. ८दिनु P; दिण्ण ACN. ९ कम dropped in कमल ACDN. १० मयलंछण AB; मयलंलणुणु N. ११ गुलिs. १२ पेच्छं नहु N; पेच्छंदाहु ; पेच्छंतह ABP. १३ भमरह ABP. १४ नवरि P. १५ खुज्जइकु. B; खुजयकुसुम P. १६ सव्व वि B; सवु वि Ns. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy