SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २०१ षष्ठोऽध्यायः। समे सप्त ओजे चतुर्दश किङ्किणी । यथा "ससिणा रयणीए रइभरे, उल्लालिऔ । .. ओ किंकिणिआउ न हु इमा, उडुमालिऔ ॥ २०.७ ॥ समे सप्त ओजे पञ्चदश कुङ्कुमलता । यथा "गोरडिअहिं उवमिअइ त पर, अञ्चब्भुअ । जइ किर हवइ फुल्लिअ फलिअ, कुंकुमलय ॥ २०.८ ॥ समे सप्त ओजे षोडश शशिशेखरः । यथा "लंघइ सायेर गिरि आरुहइ, तुह अहंग । ससिसेहरहसिउज्जल नउँखी, कित्तिगंग ॥ २०.९ ॥ समे सप्त ओजे सप्तदश लीलालयः । यथा "जं सहि कोइल कलु पुकारइ, फुल्लु तिलँउ । तं पत्तु वसंतु मासु कामहु, लीलालउ ॥ २०.१० ॥ ___ एवं दश ॥ २०.१० ॥ तथा समेष्टावोजे नव चन्द्रहासः । यथा - "रेहइ तुह करि, चंदहासउ । ___ नं रिउसिरीए, केसपासँउ ।। २०.११ ॥ समेऽष्टावोजे दश गोरोचना । यथा गोरोअणगोरी, तुझ कोठे । पडिमाइ चुंबइ, ससहरु लोलु ॥ २०.१२ ॥ समेष्टावोजे एकादश कुसुमबाणः । यथा .. 1)ससिणा रयणीए इत्यत्र शशिना रजन्या रतिभरे क्रीडासमये उल्लालिताः किङ्किणिका घुघुरिकाः । न खलु इमाः उडुमालाः नक्षत्रमालाः। 2) गोरडीत्यत्र परं केवलं कुङ्कमलतया तदा गौर्यः उपमीयन्ते यदि किल भवति सा पुष्पिता फलिता सती अत्यद्भुता । तस्या धर्मद्वयं कविमतेन वर्ण्यते इति । 3) लंघई .. सायर इत्यत्र है राजन् तव कीर्तिगङ्गा अपूर्वा वर्तते। यतः सागरं लङ्घते गिरीनारोहति । कीदृशी । शशि शेखरहसितोज्वला। अभङ्गा भत्रुटितेत्यर्थः। 4) सहि कोइलेल्यत्र हे सखि यत्कोकिला मधुरं व्याहरति यव[फुल्लितः] तिलकवृक्षः तत्संभाव्यते कामस्य लीलालयः वसन्तमासः प्राप्त इत्यर्थः। 5) रेहइ तुह इत्यत्र तव करे चन्द्रहासः शोभते। इवोत्प्रेक्षते । रिपुश्रियः केशपाशो वेणीदण्डः। 6) गोरोमणेत्यत्र हे गोरोचनागौरि तव कपोलं प्रतिमया प्रतिबिम्बेन चुम्बति शशधरश्चन्द्रः। कीदृशः। लोलश्चञ्चलः । १ रयणीरइ. B. २ उल्लालिअ ABODN; उल्लालिय P. ३ उडमालिय P. ४न N. ५सायरु .ABP. ६ नउक्खी ABODN. ७ निलओ-लालओ N. ८ वसंत P. ९ किरि A. १० हासओ-पासओ N. ११ तुब्भ . १२ कवउलु B. २६ छन्दो० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy