________________
२०१
षष्ठोऽध्यायः। समे सप्त ओजे चतुर्दश किङ्किणी । यथा
"ससिणा रयणीए रइभरे, उल्लालिऔ । ..
ओ किंकिणिआउ न हु इमा, उडुमालिऔ ॥ २०.७ ॥ समे सप्त ओजे पञ्चदश कुङ्कुमलता । यथा
"गोरडिअहिं उवमिअइ त पर, अञ्चब्भुअ ।
जइ किर हवइ फुल्लिअ फलिअ, कुंकुमलय ॥ २०.८ ॥ समे सप्त ओजे षोडश शशिशेखरः । यथा
"लंघइ सायेर गिरि आरुहइ, तुह अहंग ।
ससिसेहरहसिउज्जल नउँखी, कित्तिगंग ॥ २०.९ ॥ समे सप्त ओजे सप्तदश लीलालयः । यथा
"जं सहि कोइल कलु पुकारइ, फुल्लु तिलँउ । तं पत्तु वसंतु मासु कामहु, लीलालउ ॥ २०.१० ॥
___ एवं दश ॥ २०.१० ॥ तथा समेष्टावोजे नव चन्द्रहासः । यथा
- "रेहइ तुह करि, चंदहासउ ।
___ नं रिउसिरीए, केसपासँउ ।। २०.११ ॥ समेऽष्टावोजे दश गोरोचना । यथा
गोरोअणगोरी, तुझ कोठे ।
पडिमाइ चुंबइ, ससहरु लोलु ॥ २०.१२ ॥ समेष्टावोजे एकादश कुसुमबाणः । यथा
.. 1)ससिणा रयणीए इत्यत्र शशिना रजन्या रतिभरे क्रीडासमये उल्लालिताः किङ्किणिका घुघुरिकाः ।
न खलु इमाः उडुमालाः नक्षत्रमालाः। 2) गोरडीत्यत्र परं केवलं कुङ्कमलतया तदा गौर्यः उपमीयन्ते
यदि किल भवति सा पुष्पिता फलिता सती अत्यद्भुता । तस्या धर्मद्वयं कविमतेन वर्ण्यते इति । 3) लंघई .. सायर इत्यत्र है राजन् तव कीर्तिगङ्गा अपूर्वा वर्तते। यतः सागरं लङ्घते गिरीनारोहति । कीदृशी । शशि
शेखरहसितोज्वला। अभङ्गा भत्रुटितेत्यर्थः। 4) सहि कोइलेल्यत्र हे सखि यत्कोकिला मधुरं व्याहरति यव[फुल्लितः] तिलकवृक्षः तत्संभाव्यते कामस्य लीलालयः वसन्तमासः प्राप्त इत्यर्थः। 5) रेहइ तुह इत्यत्र तव करे चन्द्रहासः शोभते। इवोत्प्रेक्षते । रिपुश्रियः केशपाशो वेणीदण्डः। 6) गोरोमणेत्यत्र हे गोरोचनागौरि तव कपोलं प्रतिमया प्रतिबिम्बेन चुम्बति शशधरश्चन्द्रः। कीदृशः। लोलश्चञ्चलः ।
१ रयणीरइ. B. २ उल्लालिअ ABODN; उल्लालिय P. ३ उडमालिय P. ४न N. ५सायरु .ABP. ६ नउक्खी ABODN. ७ निलओ-लालओ N. ८ वसंत P. ९ किरि A. १० हासओ-पासओ N. ११ तुब्भ . १२ कवउलु B.
२६ छन्दो०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org