________________
षष्ठोऽध्यायः। तथा । ओजे पञ्चदश समे षोडश मुखपतिः । यथा.. "परनरमुंहपेच्छणविरयेए, पर्यनहमणिपडिबिंबिअ जि परि ।
दहमुहमुहपंति पलोइआ, सीअँइ भयविम्हयहासकरि ॥ १९.५३ ॥ ओजे पञ्चदश समे सप्तदश कुसुमलतागृहम् । यथा
"जलइ जइ वि कुसुमलयाहरु, तवइ चंदु जैह गिम्हि दिवायरु । तुवि ईसाभरपरितरलिअ, पिअसहिवयणु न मन्नइ बालिअ ॥ १९.५४ ॥
एवं द्वे १९.५४ ॥ ओजे पोडश समे सप्तदश रत्नमाला । यथा
करवालपहारिण उच्छलिअँ, करिसिरमुत्ताहलरयणमाल । रेहइ समरंगेणि जयसिरिए", उक्खिविअ नाइ सयंवरमाल ॥ १९.५५ ॥
. अत्रैकः । एवं पञ्चपञ्चाशद्भेदाः ॥ १९.५५ ॥ व्यत्यये सुमनोरमा-पङ्कज-कुञ्जर-मदनातुर-भ्रमरावली-पङ्कजश्रीकिङ्किणी-कुङ्कमलता-शशिशेखर-लीलालयाः (१०)। चन्द्रहास-गोरोचना-कुसुमबाण-मालतीकुसुम-नागकेसर-नवचम्पकमाला-विद्याधर-कुब्जककुसुम-कुसुमास्तरणाः (९) । मधुकरीसंलाप-मुखावास-कुसुमलेखा-कुवलयदाम-कलहंस-सन्ध्यावली-कुञ्जरललिता-कुसुमावल्यः (८)। विद्यल्लता-पश्चाननललिता-मरकतमाला-अभिनववसन्तश्री-मनोहरा-क्षिप्तिका-किन्नरलीला: (७) । मकरध्वजहास-कुसुमाकुलमधुकर-भ्रमरविलास-मदनविलास-विद्याधरहास-कुसुमायुधशेखरीः (६)। उपदोहकदोहक-चन्द्रलेखिका-सुतालिङ्गन-कङ्केल्लिलतीभवनानि (५) । कुसुमितकेतकीहस्त-कुञ्जरविलसित-राजहंस-अशोकपल्लवच्छायाः (४)। अनङ्गललिता-मन्मथविलसित-ओहुल्लणकानि (३)। कजललेखा-किलिकिश्चिते (२)। शशिबिम्बितं चेति (१)। तावद्वा ॥२०॥... .. 1) परनरमुहेत्यत्र परनरमुखप्रेक्षणविरतया सीतया पदनखमणिप्रतिबिम्बितैव दशमुखमुखपतिः परं केवलं प्रलोकिता । नापरा । कथंभूता । भयविस्मयहासकरी । भयं परपुरुषदर्शनात् । विस्मयहास्ये च बहुमुखत्वेन । 2) जइ जलईत्यत्र यद्यपि कुसुमलतागृहं ज्वलति चन्द्रोऽपि ग्रीष्मे दिवाकरवत् तपति तथापि भर्तुरन्यत्र गत्वागतत्वात् बालिका भर्तृसखीवचनं नाङ्गीकुरुते । कीदृशी। ईर्ष्याभरेण परितरला चञ्चला । कोपप्रादुर्भावे चञ्चला भवति। 3) करवालेत्यत्र समराङ्गणे करवालाहारात् करिशीर्षात् उच्छलिता मुक्ताफलरत्रमाला इह शोभते इवात्प्रेक्षते । जयश्रिया स्वयंवरमाला उत्क्षिता ऊर्वीकृता । नाइ इवार्थे ।
मुक्ताफल
.... १ मुहु N, २ विरअए B. ३ पहनह . ४ सीअए ACDN . ५ जइ A. ६ ईसाभरि BP. ७ उच्छलिल N. ८ माला ACDNP. ९ समरंगिणि c. १० जयसिरिइ BRP. ११ शेषराः P. १२ किंकिल्लिभवनानि H; ककोलिलताभुवनानि G. १३ किलकिञ्चिते H.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org