________________
छन्दोऽनुशासनम् । ओजे त्रयोदश समे षोडश कामिनीक्रीडनकम् । यथा
"नहलच्छिभालतिलअओ, दिसिकौमिणिकीलणगंडुअओ।
रेहइ पुण्णमयंकओ, मयणाहिसेअअमयकलसओ ॥ १९.४८ ॥ ओजे त्रयोदश समे सप्तदश कामिनीकङ्कणहस्तकः । यथा
"कवणु सु धन्नउ जिण विणु, कामिणिकंकण हत्थेउ विअलहिं । अन्न कि एम्वइ ससिमुहि, हिंडइ उन्नमिईंहिं करकमलिहिं ॥ १९.४९ ॥
एवं चत्वारः १९.४९ ॥ तथा । ओजे चतुर्दश समे पञ्चदश मुखपालनतिलकः । यथा
"इह माहवि वम्महनिलय, मलयानिलहल्लिरकिसलय । ___ ओ दीसहिं कुसुमाउलय, कामिणिहुँ मुहवालण तिलय ॥ १९.५० ।। ओजे चतुर्दश समे षोडश वसन्तलेखा । यथा- 4"कुविदो मयणो महाभडो, वणलच्छी अ वसंतरेहिआ।
कह जीवउ मामि विरहिणी, मिउँमलयानिलफंसमोहिआ ॥ १९.५१ ॥ ओजे चतुर्दश समे सप्तदश मधुरालापिनीहस्तः । यथा... "सुन्दरु तं किउ एंहु सहि, पिउ जं मनिउँ विणयनिसण्णउ । तसु अवराहहं सव्वहं वि, महुराँलाविणि हत्थु विइण्णउ ॥ १९.५२ ।।
एवं त्रयः॥ १९.५२॥
1) नहलच्छिभालेत्यत्र पूर्णमृगाङ्कः शोभते । इवोत्प्रेक्षते । नभस्तललक्ष्मीभालतिलकं दिक्कामिनीक्रीडनगेन्दकः दडउ (1) इति प्रतीतम् । अथवा मदनाभिषेकायामृतकलशः। 2) कवणु सु धन्नड इत्यत्र कः स धन्यो येन विना कामिन्याः कङ्कणानि हस्ताद्विगलन्ति । अन्याः मुग्धाः हे शशिमुखि हिण्डन्ते उन्नमितिऊर्वीकृतैः करकमलैः? अपि तु न काप्येवं हिण्डते । त्वं तु ऊवीकृतकरकमला हिण्डसे । तेन ज्ञायते तव । करकङ्कणानि गलन्ति हस्तयोः। 3) इह माहवि वम्महेत्यत्र इह माधवे वसन्ते मन्मथनिलयमलयानिल
चलत्किसलयाः दृश्यन्ते कुसुमाकुलकाः कामिनीनां मुखवालनाः तिलका वृक्षाः । कामिनीनां मुखवालना इति कोऽर्थः। गच्छन्त्योऽपि मुख पश्चादभिमुखं कृत्वा निरीक्षन्ते। 4) कुविदो मयणो इत्यत्र कुपितो मदनो महाभटः। च पुनः। वमलक्ष्मीर्वसन्तेन रेखिता शोभिता। मामीति मन्ये । इदानीं मृदुमलयानिलस्पर्शमोहिता विरहिणी कथं जीवतु । अपि तु नेति 5) सुन्दरु तमित्यत्र सुन्दरं एतत्कृतं तत्सखि यत्प्रियो मानितो विनयनिषण्णोइवनतः सन् । तस्य प्रियस्य सर्वेषामप्यपराधानां मधुरालापकेन हस्तो वितीर्णः । कृतजलाअलिरित्यर्थः।...
१तिलयउ B. २ कामिणी C. ३ गिंडुअओ P; कंदुअओ A; गंदुअओ N; गंदुअउ B. ४ पुप्फम० N; पुण्णमयंगओ A; - पुण्णमइंकओ P. ५ हत्थओ AN. ६ अन्नु वि A; ७ हिंडहिं P. ८ उन्नमिअहिं P. ९कुसुमाओलय N. १० कामिणिहिं BE. ११ जीवह A. १२ मउम• BE. १३ फुस० A.१४ किओ एह N. १५ मणिE N6; मण्णिउ CD. १६ विणयनिसणउ A; विणयनिसन्नउ P: विणयनिसण्णओ N. १७ लाविण H १८ हत्थ A. १९ विइण्णओ N; विइन्नओ P.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org