________________
षष्ठोऽध्यायः ।
ओजे द्वादश समे चतुर्दश अपदोहकः । यथा -
"एत्थु करिमि भणि काई, प्रिडे न गणइ लग्गी पाइ । छड्डे विणुं हउं मुक्की, अवदोहय जिम्व किर गवि ॥ १९.४२ ॥ ओजे द्वादश समे पञ्चदश प्रेमविलासः । यथा -
" किन्ति वण्णउं मयणु, किअउ जिण सो वि नारायणु । तहुँ गोवालीअणहु, घणपिम्र्म्मविलासपरायणु ।। १९.४३ ॥ ओजे द्वादश समे षोडश काञ्चनमाला । यथा -
"दीसइ सुरधणुलट्ठी, साम्वलगोरंवण्णसोहिल्ली ।
मरगयकं चणमाली, णं घणलच्छिहि कंठि नवल्ली ॥। १९.४४ ।। ओजे द्वादश समे सप्तदश जलधरविलसिता । यथा -
"पेक्खिण गयणयलि, नवजलहरविलसिअ चलविज्जुल । संभरति नि अपि अहं, पहिअदइअ गलिअंसुअकज्जल ।। १९.४५ ।। एवं पञ्च ।। १९.४५ ॥ तथा । ओजे त्रयोदश समे चतुर्दश अभिनवमृगाङ्कलेखा । यथा - "नहयलवराहदाढिआ, वारुणिवहूइ णिडालिआ ।
अहिणवमिंअंकलेहिआ, उप्पई पीइं निहालिऔं ॥ १९.४६॥
ओजे त्रयोदश समे पञ्चदश सहकार कुसुममञ्जरी । यथा - "वणलच्छिकणयरसणिओ, कुसुमाउह विजयपडाइआ । सहयारकुसुममंजरी, उअँह महुसमएण पयडिआ ॥ १९.४७ ॥
1 ) इत्थु करिमि भणीत्यत्र हे सखि अत्रार्थे किं करोमि । भण कथय । प्रियो न गणयति । मामिति शेषः । किम् । पादपतिताप्यहं त्यक्त्वा (क्ता) | मुक्ताऽपदोहका दोहविहीना यथा गौर्मुच्यते । 2 ) कित्ति aur gas मदनं कियद्वर्णयामि । येन सोऽपि नारायणः तथा कृतः । तथेति कथम् । गोपालिकानां घनप्रेमपरायणः । तत्परः इत्यर्थः । 3 ) दीसह सुरेत्यत्र दृश्यते सुरधनुर्यष्टिः श्यामलगौरवर्णेन शोभनशीला । णमिति इवोप्रेक्षते । मरकतकाञ्चनमाला धनलक्ष्म्याः कण्ठे नूतना । 4 ) पेक्खिऊणेत्यत्र प्रेक्ष्य गगनतले मचजलधरविलसितं 'चलविद्युत् स्मरन्ति निजप्रियान् स्वकीयप्रियान् पथिकदयिताः गलिताश्रुकज्जलाः । 5 ) नह यलेपत्र अभिनयमृगाङ्कलेखा निभालिता दृष्टा सती प्रीतिमर्पयति । इयं किं नभस्तलवराहदाटिका अथवा बारुणीदिग्बध्याः ललाटिका तिलकिका इत्यर्थः । 6 ) वणलच्छिकणयेत्यत्र हे सुभगे उभह पश्य त्वम् । मधुसमयेन सहकारमञ्जरीः प्रकटिताः । इवोत्प्रेक्षते । वनलक्ष्मीकनकमेखला अथवा कुसुमायुधविजयपताकिका |
१ इत्थु BKP २ पिउ 4. ३ देवि N. ४ गाइ ABP. ७ तह P. ८ पेम्म० BP; पिम्मविलासुप० A. ९ गोरवण N; गोरवन्न ABP.
A.
१२ मयंगले ० . १३ अप्पर KP; उप्पहि s. १४ निडालिआ B. A; ओह N.
Jain Education International
For Personal & Private Use Only
५ कित्तिओ N. ६ नरायणु s.
१० पिक्खि • CDNS. ११ प्रियहं १५ रमणिआ N. १६ ओभहु
www.jainelibrary.org