________________
षष्ठोऽध्यायः ।
ओजे दश समे द्वादश मुक्ताफलमाला । यथा -
"तारावलि भणि मा, भणि मुत्ताहलमाली । रइकलहिण त्रुट्टी, स्त्रसिरणिहिं सुविसाली ।। १९.२९॥ ओजे दश समे त्रयोदश कोकिलावली । यथा - "कोइलावलिकए, संगीअइ नच्चावउ । नवलयविल्याओ, मलयानिलु नट्टावर ।। १९.३० ॥ ओजे दश समे चतुर्दश मधुकरवृन्दम् । यथा -
"फुल्लिअलय निअवि, महुअरवंद्रिण गीउ तह । बोलयनयण, पयमवि पहिअ न दिंति जह ॥ १९.३१ ॥ ओजे दश समे पञ्चदश केतकीकुसुमम् । यथा -
" बिंबालिउ भुवणु, नवकेअइकुसुमपराईंण । नं अहिवासिअरं, मयरद्धयकम्मणजोइण । १९.३२ ।। ओजे दश समे षोडश नवविद्युन्माला । यथा -
"ओ चलचलंतिआ, विष्फुरेइ नवविज्जुमालिआ । मेहरक्खसरस, जीहिअव्व दीहरकरालिआ ।। १९.३३॥ ओजे दश समे सप्तदश त्रिवलीतरङ्गकम् । यथा -
"दीहरच्छिआए, पेच्छे सहए तिवलीत रंगयं । कयतिहुअणविजए, लीहतिअं पिव कामिण कड्डिअं" ॥। १९.३४ ॥ एवं सप्त ।। १९.३४ ॥
तथा । ओजे एकादश समे द्वादश अरविन्दकम् । यथा - "प्रिअहि" मुहु अरविंदु, चलनयण इंदिंदिरु | दंतकंति केसर, लच्छिविसमंदिरु ॥ १९.३५ ॥
Jain Education International
1) तारावलीत्यत्र हे सुभग तारावलीं मा भण । किं तर्हि मुक्ताफलमालां भण । रतिकलहेन त्रुटितां शशिरजन्योः सुविशालाम् । 2 ) कोइलावलीत्यत्र कोकिलावलीकृते संगीतके नर्तयतु नवलतावनिताः कर्म । मलयानिल एवं नर्तकः । 3 ) फुल्लिअलयेत्यत्र पुष्पितलताः नियवि दृष्ट्वा मधुकरवृन्देनं तथा गीतं यथा बाष्पाद्रितनयनाः पदमपि न ददति । के । पथिकाः । 4 ) बिंबालिउ इत्यत्र । नूतनकेतकी परागेण भुवनं बिंबालिउत्ति - व्याप्तम् । नमिति - उत्प्रेक्षायाम् । मकरध्वजकार्मणयोगेनाधिवासितमिव । 5 ) ओ चलेत्यत्र विस्फुरति नवविद्युन्मालिका । इवोत्प्रेक्षते । मेघराक्षसस्य दीर्घा कराला जिह्वेव । 6 ) दीहरच्छिआए इत्यत्र दीर्घाक्ष्याः पश्य राजते त्रिवलीतरङ्गितं त्रिभुवनविजये कृते कामेन रेखान्त्रिकमिव कर्षितम् । न मत्सदृशो भुवनत्रये कोऽपि जयीति भावः । 7 ) प्रिअहि मुहु इत्यत्र प्रियायाः मुखं कमलं वर्तते चलनेत्रौ (त्र) भ्रमरौ दन्तकान्तिः केसराणि लक्ष्मीविलासमन्दिरम् ।
१ रयणिहुँ CDN; २ सुविसालि N. ३ वणिआओ A. ६ बाहुल्लेयन० B. ७ परायण D. ८ महर० N. ९ जोहिअव्व N. १२ तिहूअण १३ कद्दअं N. १४ प्रियहि AB; पियहि . विलासनंदिरु A.
..A
१९५
४ मलयानिल D. ५ वंदिण S; वइण C. १० दीहरच्छीआए AN. ११ पिच्छ . १५ केसर 4. १६ विलासिमं ० B.
For Personal & Private Use Only
www.jainelibrary.org