________________
षष्ठोऽध्यायः।
१९३ ओजे अष्टौ समे चतुर्दश मन्मथतिलकम् । यथा
"निम्मलि गयणि, समुग्गेउ चंदु विहावइ ।
रइए रइउ, वम्महतिलउँ नवु नावइ ॥ १९.१६ ॥ ओजे अष्टौ समे पञ्चदश मालाविलसितम् । यथा
"कमलिणिपासि, अलिमाला विलसि संपइ ।
___ कलरवमिसिण, किर मित्तसमागमु जंपइ ॥ १९.१७ ।। ओजे अष्टौ समे षोडश पुण्यामलकम् । यथा
"मई असरण तुहुं, अइनिर्देय नडसि कुसुमाउँह ।
जं किर पुण्णा, मलयसभीरिण सयल वि कउहँ ॥ १९.१८ ॥ ओजे अष्टौ समे सप्तदश नवकुसुमितपल्लवः । यथा
"कंपिअ निअवि, नवकुसुमिअपल्लव सललिअ लय । संभरि दइअ, पंथिअसत्थे तक्खणि गय विलय ॥ १९.१९ ॥
एवं नव ॥ १९.१९॥ तथा । ओजे नव समे दश मलयमारुतः । यथा
"देखैिवि वेल्लडी, मलयमारुअछुआ ।
सुमरिवि गोरडी, पंथिअसत्थ मुआँ ॥ १९.२० ॥ ओजे नव समे एकादश मदनावासः । यथा
"जं धणलोअण, झसझय चल दीसहिं । मयणावासउ, तं थणगुड्डरि सई ॥ १९.२१ ॥
1) निम्मलि गयणीत्यत्र निर्मले गगने समुद्तश्चन्द्रो विभाति । नावइ इति इवार्थे । विभाव्यते रत्या रचिती मम्मथतिलक इव। 2) कमलिणिपासीत्यत्र कमलिनीपार्श्वे सांप्रतं अलिमाला विलसति । किलेति संमान्यते। कलरवमिषेण मित्रस्य सूर्यस्य समागमं जपति कथयति । 3) मई असरण इत्यत्र तस्मात्कारणात् हे कुसमायुध मां शरणां खेदयसि यस्मान्मलयसमीरणेन सकला अपि ककुभः पूर्णाः। 4) कंपिथ निभबीत्यत्र कम्पिताः । निश्रवीति - दृष्ट्वा । कुसुमितपल्लवाः सलीला लताः । स्मृत्वा च दयितां पथिकसार्थः विलयं मरणं प्राप्तः। 5) देक्खिवीत्यत्र दृष्ट्वा । काः । मलयमारुतधुता वल्लीः । ततो गौरीः स्मृत्वा । ता अपिलरूपा भवन्ति । पथिकसार्थो मृतः। 6) जं धण इत्यत्र यत् धन्याया लोचनान्येव झषध्वजाः मत्स्यकेतवबला श्यन्ते । लोचनानि हि चपलत्वात् मीनरूपाणि वर्ण्यन्ते । तत् ज्ञायते मदनावासाः स्तनप्रदेशे सन्तीति ।
१निम्मलग.A. २ समुग्गओ BN. ३ रइप. N. ४ तिलओ N. ५विसलसिअ N; विलसइ K. ६ मेत्त. गम B; मित्रसमागम A.७ अइनिद्दयं N. ८ कुसुमहि उह N. ९ पुप्फा N; पुन्ना P.१० कओह s. ११ सस्थु इ. १२ दिक्खिवि इ. १३ धुअ BP. १४ मुअ BP. १५ दीसई P. १६ घणगुहिर N; थणगुडिर A0%; थणगुदुरि .
२५ छन्दो०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org