________________
१९२
छन्दोऽनुशासनम् ।
"जं जाइहि, कित्ति दिअंतरु धवलइ सयलु । तं जाणेसु, माणिणि महुअरविलसिउँ पवलें ॥। १९.९ ॥ ओजे सप्त समे सप्तदश चम्पककुसुमावर्तः । यथा - "निअइ झुणई, परिरंभइ चुंबई महुसुंडउ | अलि मुज्झइ, चंपयकुसुमावट्टि निबुहुँउ || १९,१० ॥ एवं दश ।। १९.१० ॥
तथा । ओजे अष्टौ समे नव मणिरत्नप्रभा । यथा"मणिरयणपहा, पयडिअगिरिगुहु ।
साहइ भरहु, सलु वि दिसिमुहु । १९.११ ॥ ओजे अष्टौ समे दश कुङ्कुमतिलकम् । यथा
रेह चंदो, नवपयडिअकलओ ।
पुव्वदिसाए, किर कुंकुमतिलओ ।। १९.१२ ।। ओजे अष्टौ समे एकादश चम्पकशेखरः । यथा - "अलिरवगीई, कयचंपय सेहरे |
समयसरी अजहु मणोहर ॥ १९.१३ ॥
ओजे अष्टौ समे द्वादश क्रीडनकम् । यथा - " सहि वट्टुलेउ, चंदुलउ पडिहा । रणिवहूए, कीलणगंडुडे नाई ॥ १९.१४ ॥ ओजे अष्टौ समे त्रयोदश बकुलामोदः । यथा - " मन्नावि प्रिउ, जइ विहु सो कयदुन् । जं महमहइ, दुसहर बउलामोअउ ।। १९:१५ ॥
1
1
1 ) जं जाइहिमित्यत्र । यत् जातिः कीर्त्या ( जातेः कीर्तिः ? ) धवलीकरोति । किम् । दिगन्तरम् । तत् हे मानिनि मानय भ्रमरविलसितम् । अत्र अन्योक्तिः स्वप्रथा तस्या गौणकथनम् । 2 ) निभइ झुणइ इत्यत्र हे मित्र पश्य । शौण्ड इव शौण्डो मद्यपः । मत्तश्चासौ शौण्डश्च मत्तशौण्डोऽलिर्निरीक्षते ध्वनति परिरम्भति उपगूहति चुम्बति चम्पककुसुमावर्ते निमग्नः सन्मुह्यति मोहं भजति । 3 ) मणिरयणेत्यत्र मणिरत्नप्रभाभिः प्रकटिता गिरिगुम्फा यस्मात् स तथा । एवंविधो भरतः साधयति सकलमपि दिङ्मुखम् । 4 ) रेहह चंदो इत्यत्र राजते चन्द्रः नूतना प्रकटिता कला येन सः । किलेति उत्प्रेक्षते । पूर्वदिशः कुङ्कुमतिलकः । 5 ) अलिरवेत्यत्र अलिरव एव गीतिर्गानं यस्याः सा कृतश्चम्पक एव शेखरो यया सा । अयं स्त्रीधर्मः । एवंविधां जनानां मनोहरां मधुसमय श्रीं (श्रियं ) पश्य विलोकयेत्यर्थः । 6 ) सहि वहुलउ इत्यत्र हे सखि वृत्तश्चन्द्रः प्रतिभाति । नाइ इति उत्प्रेक्षते । रजनीवध्वाः क्रीडागेन्दुकः । 7 ) मन्नावि इत्यत्र हे सखि यद्यपि कृतदुर्नयः प्रियो वर्तते तथापि । मन्नावीति - आत्मसात्कुरु । यस्मान्महमहेति इति गन्धं भजते । कः । दुःसहो बकुलामोदः । वसन्तागमसूचनमिति ।
५ ज्णइ A;
१ दिअतरु N; दिगंतरु 4. २ जाणिसु B; माणसु K; ३ विलसिअ A. ४ पचलु A मुणइ N; झणइ 8. ८ भरहो F. ९ सिहर N. १० ओअ N. ११ बहुलओ N. १४ प्रिओ-दुन्नओ N. १५ मोअओ N.
६ निबुहुओ N. ७ गिरिगुह BF. १२ गेंडुउ P; गंडुओ N. १३ ताइ N.
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org