________________
छन्दोऽनुशासनम् ।
दैश्चपदं पचदं षदतं चातौ वा ॥ ८ ॥
टैरित्येकादशभिः कलाभिः पादे चतुर्मात्रपञ्चमात्रद्विमात्राः पञ्च मात्रचतुर्मात्राद्विमात्राः षण्मात्रद्विमात्र त्रिमात्राश्चतुर्मात्रद्वयत्रिमात्रौ वा गणा भवन्ति ॥ ८ ॥ वैश्चपतं पचदं पादौ चिर्वा ॥ ९ ॥
ટ
ठैरिति द्वादशभिः कलाभिः पादे चतुर्मात्रपञ्च मात्रत्रिमात्राः षण्मात्रचतुर्मात्राद्विमात्राः पगणद्वयद्विमात्रौ चतुर्मात्रत्रयं वा गणा भवन्ति ॥ ९ ॥ डैः पातौ चापौ षचतं वा ॥ १० ॥
डैरिति त्रयोदशभिः कलाभिः पादे पञ्चमात्रद्वयत्रिमात्रौ चतुर्मात्रद्वयपश्चमात्रौ षण्मात्रचतुर्मात्रात्रिमात्रा वा गणा भवन्ति ।। १० ।।
ढैश्विदौ षचचं वा ॥ ११ ॥
ढैरिति चतुर्दशभिः कलाभिः पादे चतुर्मात्रत्रयद्विमात्रौ पचचा वा गणा भवन्ति ॥ ११ ॥
चितौ पर्वा ॥ १२॥
णैरिति पञ्चदशभिः कलाभिः पादे चतुर्मात्रत्रयत्रिमात्रौ त्रयो वा पञ्चमात्रा गणा भवन्ति ॥ १२ ॥
तैः पचादं चीर्वा ॥ १३ ॥
तैरिति षोडशभिः कलाभिः पादे षण्मात्रचतुर्मात्रद्वयद्विमात्राश्चत्वारो वा चतुर्मात्रा गणा भवन्ति ॥ १३ ॥
थैः षचातं चिपौ वा ॥ १४ ॥
थैरिति सप्तदशभिः कलाभिः पादे षण्मात्रचतुर्मात्रद्वयत्रिमात्राश्चतुर्मात्रत्रयपश्चमात्रौ वा गणा भवन्ति ॥ १४ ॥
एवं च सप्तादिसप्तदशान्तकलौघेभ्यस्त्रिभिरतुल्यैः” तुल्यातुल्यैः तुल्यैर्बार्थे पादा यत्र भवन्ति सा विदग्धगोष्ठीगरिष्ठा षट्पदी ध्रुवा । षट्पदीषु चाद्यस्य पादस्य द्वितीयेन तृतीयस्य षष्ठेन चतुर्थस्य पञ्चमेनानुप्रासः कर्तव्यः । चतुष्पदीष्वाद्यस्य द्वितीयेन तृतीयस्य चतुर्थेन । अन्तरसमासु सङ्कीर्णासु च प्रायेण द्वितीयस्य चतुर्थेनानुप्रासः कार्यः । तत्र षट्पदीभेदानाह -
तृतीय षष्ठयोर्दशादि सप्तदशान्ताः कलाः शेषेषु सप्त षट्पदी षट्पदजातिरष्टधा ॥ १५ ॥
1) त्रिभिरतुल्यैरिति-तुल्यकलालक्षणं वा अर्धसमं एकः पादोऽपरं द्वयं चान्यत् । अथवा सर्वैरप्यन्यैः ।
१ कार्य: A. २ कर्तव्यः A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org