________________
अथ षष्ठोऽध्यायः ।
सन्ध्यादौ कडवकान्ते च ध्रुवं स्यादिति ध्रुवा ध्रुवकं घत्ता वा ॥ १ ॥ कडवकसमूहात्मकः सन्धिस्तस्यादौ । चतुर्भिः पडिकाद्यैश्छन्दोभिः कडवकम् । तस्यान्ते ध्रुवं निश्चितं स्यादिति ध्रुवा, ध्रुवकं, घत्ता चेति संज्ञान्तरम् ॥ १ ॥ सा त्रेधा षट्पदी चतुष्पदी द्विपदी च ॥ २ ॥ सेति वा ॥ २ ॥
कडवकान्ते प्रारब्धार्थोपसंहारे आद्ये छड्डणिका च " ॥ ३ ॥ प्रारब्धस्य प्रकरणायातस्यार्थस्य कडवकान्ते भङ्गयन्तरेणाभिधाने षट्पदीचतुष्पद्यावेव छड्डणिकासंज्ञे । न केवलं ध्रुवादिसंज्ञे छड्डणिकासंज्ञे चेति चार्थः ॥ ३ ॥ षट्पदीचतुष्पदीध्रुवयोश्च सप्तकलादयः सप्तदशकलान्ताः पादा भवन्तीति तेषु गणनियममाह -
ध्रुवायां छैः कलाभिः पादे चतौ पदौ वा ॥ ४ ॥
ध्रुवायां छैरिति सप्तभिः कलाभिः पादे चतुर्मात्रत्रिमात्रौ पञ्चमात्रद्विमात्रौ वा गणौ भवतः ॥ ४ ॥
जैः पतौ षदौ चौ वा ॥ ५ ॥
जैरित्यष्टभिः कलाभिः पादे पञ्चमात्रत्रिमात्रौ पण्मात्रद्विमात्रौ द्वौ वा चतुर्मात्रौ • गुणौ भवतः ॥ ५ ॥
झैः षतौ तिः पचौ वा ॥ ६ ॥
झैरिति नवभिः कलाभिः पादे षण्मात्रत्रिमात्रौ त्रिमात्रत्रयं पञ्चमात्रचतुर्मात्रौ वा गणौ भवतः ॥ ६ ॥
नैश्चादौ पचौ पौ वा ॥ ७ ॥
जैरिति दशभिः कलाभिः पादे चतुर्मात्रद्वयद्विमात्रौ षण्मात्रचतुर्मात्रौ द्वौ वा पञ्चमात्र गणौ भवतः ॥ ७ ॥
अथ षष्ठाध्यायस्य पर्यायाः प्रारभ्यन्ते ।
1) आद्ये छडणिका चेत्यत्र प्रथमे षट्पदीचतुष्पद्यौ [छड्डणिका ] संज्ञे ।
१ पद्धटिकाद्यैः P. २ वेति BON. ३ भवन्ति तेषु P. ४ पञ्च मात्रौ वा गणौ ० A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org