________________
छन्दोऽनुशासनम् ।
देवगानं फुल्लडकम् ॥४१॥ उत्साहादिना येनैव देवो गीयते तत्फुल्लडकम् ॥ ४१ ॥
गाने चिदौ झम्बटकम् ॥ ४२ ॥ यस्य कस्यचिद्गाने चगणत्रयं द्विमात्रश्च पादे चेत्तदा झम्बटकम् । यथा"पहु तुह वेरि' अरण्णि गय, निचु वि निवसहिं जिम्ब ससय ।
घणकंटयदूसंचरैणि, तहिं झंबडइ करीरवणि ॥ ४२.१ ॥ वक्ष्यमाणा गन्धोदकधारैवेयं गानवशाज्झम्बटकसंज्ञां लभते ॥ ४२.१ ॥
उत्साहादिप्रकरणम् ।
इत्याचार्यश्रीहेमचन्द्रविरचितायां खोपज्ञच्छन्दोऽनुशासनवृत्तौ उत्साहादिप्रतिपादनः पञ्चमोऽध्यायः समाप्तः ॥ ५॥
____ ग्रन्थाग्रं १८८; उभयं २२८४ ।
1) पहु तुह इत्यत्र हे प्रभो तव वैरी अरण्यगतः सन् नित्यं यथा शशको निवसति तथायम् । क्व । करीरवने । कीदृशे । अनुच्चसंहते निम्नमिलिते घनकण्टकदुःसंचरे।
. इत्याचार्येति पञ्चमोऽध्यायः समाप्तः॥ ५॥
पर
१सम्बड H. २ वेरिय रनि A; वेरि अरनि P. ३ दुसंचरणि N.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org