SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । देवगानं फुल्लडकम् ॥४१॥ उत्साहादिना येनैव देवो गीयते तत्फुल्लडकम् ॥ ४१ ॥ गाने चिदौ झम्बटकम् ॥ ४२ ॥ यस्य कस्यचिद्गाने चगणत्रयं द्विमात्रश्च पादे चेत्तदा झम्बटकम् । यथा"पहु तुह वेरि' अरण्णि गय, निचु वि निवसहिं जिम्ब ससय । घणकंटयदूसंचरैणि, तहिं झंबडइ करीरवणि ॥ ४२.१ ॥ वक्ष्यमाणा गन्धोदकधारैवेयं गानवशाज्झम्बटकसंज्ञां लभते ॥ ४२.१ ॥ उत्साहादिप्रकरणम् । इत्याचार्यश्रीहेमचन्द्रविरचितायां खोपज्ञच्छन्दोऽनुशासनवृत्तौ उत्साहादिप्रतिपादनः पञ्चमोऽध्यायः समाप्तः ॥ ५॥ ____ ग्रन्थाग्रं १८८; उभयं २२८४ । 1) पहु तुह इत्यत्र हे प्रभो तव वैरी अरण्यगतः सन् नित्यं यथा शशको निवसति तथायम् । क्व । करीरवने । कीदृशे । अनुच्चसंहते निम्नमिलिते घनकण्टकदुःसंचरे। . इत्याचार्येति पञ्चमोऽध्यायः समाप्तः॥ ५॥ पर १सम्बड H. २ वेरिय रनि A; वेरि अरनि P. ३ दुसंचरणि N. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy