SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ૨૮૪ छन्दोऽनुशासनम् जे विहु सासणु धरहिं, पायकमलु जे पणमहिं । ताहं ने लच्छी विमुह, पहु जसधवलिअदिसिमुँह ॥ ३४.१ ॥ षडंहावाद्ये तुर्ये पादौ द्वितीये पञ्चमे तत्र षडंह्रौ धवले प्रथमे चतुर्थे च पादे द्वौ षण्मात्रावेको द्विमात्रः । द्वितीये पञ्चमे च पादे द्वौ चतुर्मात्रौ । शेषे तृतीये षष्ठे च षगणद्वयात्परचतुर्मात्रः पञ्चमात्रो वा त् तदा कीर्तिधवलम् । यथा - 1) "उक्करडा खवलैंड गज्जउ, चिरु जुज्झुमैणु, उन्नामउ सिरु कसरु म लज्जउ चौ शेषे षाभ्यां चः पो वा कीर्तिधवलम् ॥ ३५ ॥ I थक्क महब्भर मुँहु कहिं, अन्नु' न तिहुअंणि, कित्ति धवल विसी तुह वट्टेई ।। ३५.१ ॥ चतुरंहावोजे पश्च समे षचचादस्तो वा गुणधवलम् ॥ ३६ ॥ तत्र चतुरंह्रौ धवले विषमपादयोरेकः षण्मात्रो द्वौ चतुर्मात्रौ । समयोः षचचेभ्यः परो द्विमात्रस्त्रिमात्रो वा चेत् तदा गुणधवलम् । यथा "कद्दमभग्गा मग्गुलया, वहुँ पिहुला दुत्तरजलुल्लया । तिम् भ व गुणधवलया, जिम्व केम्बइ न हसंति पिसुणया ।। ३६.१ ॥ षचताः षचौ भ्रमरः ॥ ३७ ॥ ओजपादयोः षण्मात्रचतुर्मात्रत्रिमात्राः समयोः षण्मात्रचतुर्मात्रौ चेत्तदा भ्रमरो धवलम् । यथा Jain Education International " कित्ति तहारी वणैविणु, कइ अन् न वहिं । मालइ माणिवि किं भमर, धतूरई लग्गेहिं ॥ ३७.१ ॥ 1 ) उक्करडा खवलउ इत्यत्र मयि धुरंधरे भारं समुद्रहति सति साहंकृतित्वं सूचयत्येष मदमे वत्स इत्युत्पन्नखेदं वृषभं प्रति कश्चिदाह । हे धवल वत्सदृशस्त्रिभुवने कोऽपि नास्ति । यस्मान्मार्गस्थितभारं स्वमेव कृष्यसि नान्य इत्यतस्तव विषादः किं वर्तते । स च वत्सोऽवकरं उत्खलतु गर्जारवं करोतु । चिरं योद्धुमनाः स च शिर उन्नामयतु । मा लज्जतां व्रीडां मा करोस्थिति शब्दार्थः । 2 ) कर्दमभग्गा मग्ग (ग्गु ) लयेत्यत्र हे सुराणां वृषभ धवलशब्देन वृषभः । कर्दमैर्भग्ना मार्ग दुस्तरजलवन्तः । पृथुला वहा नद्यः सन्ति । तेन तथा भारं वह यथा तेन ते पिशुना न हसन्ति हास्यं न कुर्वन्ति कथमपि । अन्यथा करिष्यन्ति । 3 ) कित्ति तहारी इत्यत्र त्वदीयां कीर्ति वर्णयित्वा कविः किं वर्णयति । अपि तु न । कथम् । यथा मालतीं माणवि अङ्गीकृत्य भ्रमरः कनकद्रुमे किं लगति । अपि तु न तथायम् । ४ खलचड़ N; खचलउ 8; १ सासण AC. २ ता हंत लच्छी N. ३ दिसमुह A ; दिसि मुहु B. खलवउ ०. ५ जुज्झमणु AC. ६ मलयज्जर B. ७हुं ८ कढइ B; कहहिं DN. ९ अन्नुन्न N. १० तिहूअणि A. ११ विसाओ N. १२ वहिं A. Portion from ३२-१ to ३५- १ end is not photographed in P. १३ वह P. १४ बहुसु B. १५ विष्णविणु D. १६ अनुन्न N. १७ वर्णाहिं N; वणिहि AP. १८ धत्तुरइ NS; १९ लग्गई P. For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy