________________
पञ्चमोऽध्यायः ।
तुंगो रंगो भिंगो भिंगारो भीसणो भवो भालो । भो भग्गो भट्टो भीरू तत्तो भडो भसलो ॥ २५.३ ॥ अलओ वलओ मलओ मंजीरो मयमओ मओ माणी । महणो मसिणो मउलो महो मुंहो मईहरो मुहलो ॥ २५.४ ॥ एए नामनिबद्धा चउवीसकला हवंति वत्थुवया । सोलहलहुआ लहूहिं वडमाणेहिं दोदोहिं ॥ २५.५ ॥
एते च वस्तुवदनकप्रस्तारान्तर्भूतत्वात् पृथङ् न लक्षितः । तत्प्रस्तारे हि अष्टौ कोटी कोट्यः समधिकास्ततः कियन्तो भेदाः परिगणयिष्यन्ते इत्यास्तां तावत् ॥ २५.५ ॥ षोऽजचः षपौ रासावलयम् ॥ २६ ॥
आदौ षण्मात्रस्ततः जगणरहितः चतुर्मात्रस्ततः षण्मात्रपञ्चमात्रौ यत्र तद्रासावलयम् । यथा -
"माणु म मेहिं गहिल्लिए निहुई होहि खणु,
अउ चंदु पयट्ट रासावलयखणु । दिक्खि हि विनयणिहिं परं हलि" मयणहय,
वल्लह पर्यंहे पड॑ति भणति अ वयणसय ।। २६.१ ॥ s agoपी वस्तुकं चेत्येके ।। २६.१ ।। द्वयोरर्धसङ्करे सङ्कीर्णम् ॥ २७ ॥
द्वयोर्वस्तुवदनकरासावलययोरर्धयोः सङ्करे यदि वस्तुवदनकस्य पूर्वार्ध रासा - वलयस्योत्तरार्धं रासावलयस्य वा पूर्वार्थं वस्तुवदनकस्योत्तरार्धं तदा सङ्कीर्णम् । क्रमेण
यथा -
अविहेडअवरुप्पैर परूढगुणगंठिनिबद्धउ,
अआणि हलि गलइ पेम्मु सरलिमसयलद्धउ । माणमड फर तुह न जुत्तु उत्तिमरमणि,
"तिंभणि वारडं वारवार वारणगमणि ।। २७.१ ॥
सवर्णैनिहिअहीरयहसंतकुंडलजुअल,
थूलामलमुत्तावलिमं डिअथणकमल ।
Jain Education International
सेअंसुअपंगुरणबहलसिरिहंडरसुज्जल,
बहुपहुल्लविअइल्लफुल्लफुल्लाविअकुंतल ।। २७.२ ।।
१८१
1 ) माणु म मेल्हि इत्यत्र मानं मा मुञ्च हे ग्रहिले निभृतीभव क्षणम् । उदयतु चन्द्रः प्रवर्ततां रासावलयोत्सवः द्रक्ष्यामि माभ्यामेव नयनाभ्यां सखि मदनहतवल्लभस्य पदयोः पततः (?) सतः सन्मुखं भणन्ती वचनशतानि । मा त्वमुत्सुका भवेति भावः ।
१ सुहो B. २ मइहवो KN ३ वत्थवया B. ४ सोहह B. ५ लहुहिं Ns. ६ प्रस्तारान्तर्गतत्वात पृथ नोक्ताः A. ७ मोल्हि गहिलिय 4; मेहि गos. ८ उअओ A. ९ दिक्खसु एहवि A; दिक्खिसु एह वि P; १० हलिय D. ११ पयहिं B. १२ अविहडु अ० B. f. ४.८७.६ above. रुप्परपरूदु CDN. १४ गण CN. १५ भिंभणि CN.
१६ cf. ४.८७.९ above.
For Personal & Private Use Only
१३ रप्परुप P. १७ जुयल ONS,
www.jainelibrary.org