________________
छन्दोऽनुशासनम् चुंबिदु माहविवल्लरिहिं, पुलईदकामिसरीरु । भमरसरिच्छउ संचरैइ, रहुँउ मलयसमीरु ॥ २३.१ ॥
मात्राप्रकरणम्।
चौ लान्ततौ चौ तो वस्तुकम् ॥ २४ ॥ चगणद्वयं द्वौ च लध्वन्तौ तगणौ चगणद्वयं तगणश्च पादे चेत्तदा वस्तुकं चतुर्भिः पादैः । यथा
"सुरवहुमहुअरिपंतिपीअगुणपरिमलजालहं,
नहमणिकिरणकलावचारुकेसरनिअरालहं। पत्थुअवत्थुअगीतिचारुमुणिनिवहमरालहं,
तिहुअंणसिरिकुलहरहं नमहु जिणपंहुपयकमलहं ॥ २४.१ ॥
षचिषा युज्यज ओजे जो लीर्वा वस्तुवदनकम् ॥ २५ एकः षण्मात्रश्चगणत्रयं षण्मात्रश्च वस्तुवदनकम् । अत्रापवादः समे जगणरहितश्चगण ओजे जो लीर्वा । यथा
"मायाविअहं विरुद्धवायवसवंचिअलोअहं, __परतिस्थिअहं असारसत्थसंपाइअमोहहं । को पत्तिज्जइ सम्मदिट्ठिजहवत्थुअवयणहं,
जिणहं मग्गिं निचलनिहित्तमणु करुणाभवणहं ॥ २५.१ ॥ वस्तुकमित्यन्ये । अत्र केचित्षोडशभ्यो लघुभ्य आरभ्य लघुद्वयर्वृद्ध्या वंशादीन् वस्तुकविशेषानाहुः । यथा
वंसो वित्तो बालो वाहो वामो बलाहओ विदो। विद्धो विसो विसालो विसारओ वासरो वेसो॥ २५.२ ॥
1) सुरवहुमहुयरीत्यत्र सुरवधूमधुकरीपङ्क्तिपीतगुणपरिमलजालं समोहं(1) नभोमणिः सूर्यः तस्य किरणास्तद्वत् केसरनिकरसंयुक्तं प्रस्तुतवस्तुकगीतिषु चारवो ये मुनयस्त एव मराला यत्र त्रिभुवनश्रीकुलगृहं एवंविधं जिनप्रभुपदकमलं नमत । 2)मायाविअहं इत्यत्र कः सम्यग्दृष्टिः परतीर्थिकं प्रत्येति प्रत्ययविषयं करोति अपि तु न कोऽपि । कथंभूतम् । मायया वितथं अलीकवादिनं पुनः विरुद्धवादवञ्चितलोकं असारशास्त्रसंपादितमोहम् । कः कीदृक् । निश्चलं यथा स्यात्तथा भवति निहितं स्थापितं मनो येन । क्व । जिनानां मार्गे। कीदृशे । करुणाभवने । 3) अत्र केचित् षोडशभ्यो लघुभ्य इत्यत्र ९६ मात्रात्मके वस्तुवदनके वस्तुकापरनानि षोडश लघवो यत्र स वंशाह्वः अष्टादशभिर्वित्त इत्यादि यथाक्रमं ज्ञेयम् । तत्तोत्ति तत्त्वः । मयमउत्ति मृगमदः । मउत्ति मृगः । [मउलत्ति] मुकुलः । मुहोत्ति मुखः। चउवीसकलेत्यत्र चतुर्विंशतिकलात्मकपदम् ।
१ पुलइदु AE; पुल्लइद . २ कामिसरीर AC; कामिसरीरुह s. ३ संचरदु A. ४ रडउ dropped in A.; रहुउ N. ५ वत्थय . ६ गीइ F; गीय B; गीती A. ७ तिहूअणA; तिहुयणि• B. ८ नमह P. ९ जिणपहपय• DN; जिणपहुपयकमहल A. १० युज्यजच ओजे N. ११ संमदिट्ठि P; सम्महिटि D; समदिट्ठिs. १२ नहवत्थुअवयणीहं . १३ मग्ग F. १४ निचलुनि० मण A; निश्चलनि० मणु N; निश्चनि. मणु द. १५ इत्येके AF. १६ लघुद्वय २ वृध्या F. १७ विस्सारओ s.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org