SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः। पञ्चमे यथा"दिव्व कहिं ते मत्तकरि णीअ, कहिं घल्लिअ भिच्चभैडा, कहिं निहित हयवर वहिल्लय । ढुंढोल्लिएँ गिरिगहणि, इअ तुज्झ रिउ रोअहिं गहिलंय ॥ २१.२ ॥ उभयोर्यथा"जेत्थु गजहिं मत्तकरिणिवह, रंखोलहिं जत्थु हय; जेत्थु भिउडिभीसण भमंति भड । तहिं तेहइ रणि वरइ, विजयलच्छि पई पर समरोब्भड ॥ २१.३ ॥ आभिर्बहुरूपा ॥ २२ ॥ आभिर्मात्रादिभिः संकीर्णाः बहुरूपा । यथा"गाम्वि पट्टणि हट्टि चउहट्टि, राउलि देउलि पुरि, . _____जं दीसइ लहँअंगिअ । विरहिंदजालिएण तं, सा एक वि कय बहुरूवकलि ॥ २२.१ ॥ अत्र प्रथमः पादो मात्राया द्वितीयो मत्तमधुकर्यास्तृतीयो मत्तविलासिन्याश्चतुर्थो मात्रायाः पञ्चमो. मत्तकारिण्याः ॥ २२.१ ॥ आसां तृतीयस्य पञ्चमेनानुप्रासेऽन्ते दोहकादि चेद्वस्तु रड्डा वा ॥ २३ ॥ __ आसां मात्रादीनां तृतीयपादस्य पञ्चमेन पादेनाऽन्तेऽनुप्रासेऽन्ते दोहकापदोहकावदोहकाश्चेत्तदा रड्डा वस्तु वा । यथा"लुढि९ चंदणवल्लिपल्लंकि, संमिलिदु लवंगवणि, खलिदु वत्थुरमणीयकयलिहिं । उच्छलिहुँ फणिलेयहिं, घुलिंदु सरलकक्कोललवलिहिं ॥ 1) दिव्व कहिं ते मत्तेत्यत्र । हे दे(दै)व ते मत्तकरिणः कहिं क्व नीताः तथा ते भृत्यभटाः क्व क्षिप्ताः तथा हयवररथाः क्व निहिताः । वहिल्लयेति वहिलीति प्रसिद्धिः । एष दुण्डोल्लिरः भ्रमणशीलः सन् । क्व । गिरिगहने ग्रथि(हि)लः सन् तव रिपुः रोदिति । 2) जेत्थु गजहिं इत्यत्र यत्र संग्रामे मत्तकरिनिवहा गर्जन्ति यन्त्र हयाः रे(रं)खोलहित्ति पतन्ति यत्र भृकुटीभीषणा भ्रमन्ति भटाः तस्मिंस्तादृशे रणे परं केवलं समरोटं स्वामेव विजयलक्ष्मीः वृणुते नान्यमिति रणोद्भटता। 3) गाम्वि पट्टणि इत्यत्र ग्रामे पत्तने हट्टश्रेण्यां देवकुले पुरे लडहअंगीति विलासांगी यदृश्यते सा एकापि विरहेन्द्रजालिकेन कृतबहुलरूपा दृश्यते । कोऽर्थः। विरहवशात्सैव सर्वत्र दृश्यते इत्यर्थः। 4) लुठिदु चंदणवल्लि इत्यत्र मलयसमीरः चन्दनवल्लिपल्यङ्के लुलितलवङ्गवने संमिलितः परमार्थरमणीयकदलीभिः स्खलितः नागवल्लीषु उत्सलितः सरलकक्कोललवलीभिः घूर्णितः चुम्बितो माधवीवल्लरीभिः पुलकितं कामिनां शरीरं यस्मात् । स पुनः कीदृक् । रड्डो पुष्टः । कीदृशः । भ्रमरसदृशः । भ्रमरस्यापि यथायोग विशेषणानि वाच्यानि एवंविधः संचरति प्रसर्पतीत्यर्थः । १N wrongly puts कहिं also before दिव्व, but drops it before निहित्त in the 3rd line. २णीओ A; नीअ P. ३ भिच्चभड BEP; भिचतड A. ४ ढुंढल्लर BE. ५गहेल्लअ B. ६ जत्थु 8. ७ गजिहिं F. ८ जेत्थु BFP. ९भासण A. १० लडहिअंगिय A. ११ जालएण ACDNB १२ कलिआ ACDN. १३ लुटितु B; लुट्टिदुं N. १४ उच्छिलिदु A. १५ फणियलहि A. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy