________________
छन्दोऽनुशासनम् "समयमयगलगमणरमणिज्जु', मयभिंभलनयणजुउ,
आरत्तकवोलसोहिरु। मत्तविलासिणिनिअरु, हरइ चित्तु लल्लुरेपयंपिरु ॥ २०.१ ।। पञ्चमे यथा"मत्तजलहर गहिरे गज्जंति, केक्काहिं मत्तैसिहिं,
मत्तु मयणु पहरेइ दुजउ । विणु मत्तविलासिणिहिं, भणि संपइ काइं किजउ ॥ २०.२ ॥ उभयोर्यथा"ते जि पंडिअ ते जि गुणवंत, ते तिहुअणसिर उवरि ।
___ताहं चिअ जम्मु जाँणहु। जे मत्तविलासिणिहिं, न वि खोहि सुद्धझौणहु ॥ २०.३ ॥
चस्य पो मत्तकरिणी ॥ २१॥ मात्रैव तृतीये पञ्चमे च पौदे उभयोर्वा पादयोश्वगणस्य स्थाने पगणश्चेत्तदा मत्तकरिणी । तत्र तृतीये पादे चस्य स्थाने पः । यथा"जासु अंगहि घणं नसाजाल, जसु पिंगल नयणजुउ,
___जाँसु दंत पविरलविअडुन्नय । , न धरिजइ दुहकरिणी", मत्तकरिणि जिम्व धेरैणि दुनय ॥ २१.१ ॥
1) समयमयगलेत्यत्र विलासिनीनिकरश्चित्तं हरति समदो यः मदकलो हस्ती तस्य यद्गमनं तद्वद्गमनेन राजमानः मदेन भिंभलं मन्थरं नयनयुगलं यस्य सः आरक्तकपोलेन शोभनशीलः लल्लरं अव्यक्त प्रजल्पतीति । 2) मत्तजलहरेत्यत्र मत्तजलधरे गभीरं गर्जति तथा मत्तशिखिनि केकारवेण [युक्त] सति मत्तमदनः प्रहरति । हे सुभग मत्तविलासिनीभिर्विना किं क्रियते सांप्रतम् । 3) तेजिम पंडिस इत्यत्र ये पुरुषा मत्तविलासिनीभिः नापि क्षुभितशुद्धध्यानास्त एव पण्डितास्त एव गुणवन्तः त एव त्रिभुवनशिरसि उवरीति ऊर्ध्वस्थानीयाः शेखरायमाणा इत्यर्थः । तेषामेव जन्म निश्चयेन नान्येषामित्यर्थः । क्लीवप्रायास्ते हि ज्ञेयाः। 4) जासु अंगहिमित्यत्र यस्या अङ्गे धनं नसाजालं भवति यस्या नयनयुगलं पिङ्गलं भवति यस्याश्च दन्ताः प्रविरलाः । पुनः कीदृशाः । विकटोन्नता वक्रा इति यावत् । एवंविधा दुर्नया गृहिणी गृहे न ध्रियते दुःखकारिणी । केव । मत्तकरिणीव हस्तिनीव । एवंविधकुललक्षणा स्त्री न पाणौ क्रियते इति भावः ।
१ रमणिज ABCDN. २ लल्लर K; ललुर S. ३ गुहिर A. ४ केकीरहिं 8. ५ मत्तसिहि B. ६ संपय B. ७किजइ B. ८ तेजि E. ९ सिरि उवरि A. १० जाणह B. ११ खोइअ N. १२ झाणओ BN; झाणहो A. १३ पादे dropped in A. १४ चगणस्थाने AB. १५ अंगिहिं AP. १६ अणुनयाजालु A. १७ जस पिं० A; जसु पिंगलु नयणजुऊ B. १८ जास A. १९ दुहकरिणि D; दुहकरणि P; दुहकरणी . २० घरिणि BP.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org