________________
१७७
पञ्चमोऽध्यायः। द्वितीयचतुर्थयोर्यथा"पेच्छ पाउसलच्छि उच्छलइ, मउलंति सव्वाउ दिस,
घडहडंति घणमत्त वालिअ । फुटुंति केअइकुसुम, पिइ पउत्थि कह जिअइ बालि ॥ १८.३ ॥
___ तृतीयस्य तो मत्तमधुकरी ॥ १९ ॥ मात्रैव द्वितीयतुर्ययोः पादयोः क्रमेण युगपद्वा तृतीयस्य चगणस्य स्थाने तगण श्वेत्तदा मत्तमधुकरी । तत्र द्वितीयपादे तृतीयचगणस्य ते मत्तमधुकरी । तद्यथा"मत्तमहुअरितारझंकार, कलयंठिकलयलिहिं,
मयणधणुह टंकारसरिसिहिं । कह जीवहुं विरहिणिउँ, दूरदेसपवसंतरमणिउ ॥ १९.१ ॥ तुर्ये पादे यथा"फुडिअकेसरतिलयमायंदि, पप्फुल्लिअकमलवणि,
सुरहिमासि संपइ पयट्टइ। मत्तमहुँअरिरविण, मयणचरिउ वणलँच्छि गायइ ॥ १९.२ ॥ उभयोर्यथा___"गुणविवर्जिंइ पुरिसि रच्चेइ, गुणवंति परंमुही,
___ तह य पंकउप्पंन्नि निवसइ । मत्तमहुँअरि कमलि, अहह लच्छि अविऔर विलसइ ॥ १९.३ ॥ .तृतीये पञ्चमे तयोर्वा पोश्चौ मत्तविलासिनी ॥ २०॥ मात्रैव तृतीये पञ्चमे च पादे तयोर्वा युगपदाद्ययोः पगणयोः स्थाने चगणौ चेत्तदा मत्तविलासिनी । तत्र तृतीये पादे पोः स्थाने चौ । यथा
1) पेच्छ पाउसलच्छीत्यत्र प्रिये प्रोषिते सति बालिका कथं जीवति । यतः सुभग पश्य । किम् । प्रावृटलक्ष्मीः उच्छलति विकाशं गच्छति मुकुलीभवन्ति सर्वा दिशो घनं बहु मत्ता वालिआ वारिदाः घडहडन्ति गारवं कुर्वन्ति केतकीकुसुमानि विकचीभवन्ति । 2) मत्तमहुअरि इत्यत्र मत्तमधुकरीतारझंकारकलकण्ठीकलकलैः विरहिण्यः कथं जीवन्ति । कीदृश्यः । दूरं देशं प्रवसन्तो रमणा भर्तारो यासां ताः। कीदृशैः । मत्त० मदनधनुष्टंकारसदृशैः। 3) फुडिअकेसरेत्यत्र चैत्रमासे पयट्टइ प्रकटिते सति । कीदृशे । स्फुटितकेसरतिलकमाकन्दे । विकसिते कमलवने सति वनलक्ष्मीर्मदनचरितं गायति । केन मधुकरीरवेण । 4) गुणविवज(जि)इ इत्यत्र गुणविवर्जिते पुरुषे रज्जति रागभाग् भवति गुणवति पराङ्मुखी तथा कमले निवसति। कीदृशे । पङ्कोत्पन्ने । पु. का (कीदृशे)। मत्तमधुकरे । अहह खेदे। लक्ष्म्याः अविचारो विलसति ।
१ सव्वाओ N. २ जिअउ CDKP.३ बालिआ DN. ४ कारससिहिं N; टुंकारसरिसिहिं D. ५ विरहिरिणित N. ६ महूअर . ७ वणच्छणच्छि . ८ विवजिय A. ९ उपन्ति N; उप्पनि B. १० मधुअरि .. ११ अविआरिA. १२ The sentence is dropped in P.
२३ छन्दो०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org