________________
१७६ .
छन्दोऽनुशासनम् । "मत्तकोइलायणंदीइ, सिंगाररसोग्गमिण,
नच्चमाणमायंदपत्तिहिं । अहिणिज्जइ मयणजय-, नाडउव्व संपइ वसंतिण ॥ १७.१ ॥ प्रायोग्रहणात्संस्कृतेऽपि । यथा"शुष्कशिखरिणि कल्पशाखीव, निधिरधनग्राम इव,
कमलखंण्ड इव मारवेऽध्वनि । भवभीष्मारण्य इह, वीक्षितोऽसि मुनिनाथ कथमपि ॥ १७.२ ।।
द्वितीये तुर्ये तयोर्वाद्यस्य चः स्थाने पो मत्तबालिका ॥ १८॥ मात्रैव द्वितीये तुर्ये वा पादे क्रमेण युगपद्वा तयोराद्यस्य चगणस्य स्थाने पगणचेत्तदा मत्तबालिका । तत्र द्वितीये पादे प्रथमस्य चस्य स्थाने पः । यथा"कुमुअकमलहं एक उत्पत्ति, मउलेइ तु वि कमलवणु,
कुमुअसंडु निच्चु वि विआसइ । सञ्छंद विआरिणिों, चंदजोण्ह किं मत्तबालिों ।। १८.१ ॥ चतुर्थे यथा"गहिरु गजइ धरइ मयवारि, विहलंघलु नहु कमइ,
दुन्निवारु दिसिदिसि पलोट्टइ। . . ओ मत्तबौलिअसरिसु, विसर्मंचेटु पाउसु पयट्टइ ॥ १८.२ ॥ ____ 1) मत्तकोइलेत्यत्र वसन्तेन अभिनीयते मदनजयनाटकं मत्तकोकिलनाद एव द्वादशतूर्यनिर्घोषो नान्दी यत्र । शृङ्गाररसेन उग्गमिणं प्रधानम् । 2) शुष्कशिखरिणीत्यन्न तिलकमञ्जर्या अदृष्टपारसरस्तीरे वनषण्डे स्फाटिकचैत्ये श्रीयुगादिजिनं दृष्ट्वा कुमारसमरकेतुना नमस्कारोऽयमुक्तः । शुष्कशिखरीति-शुष्कगिरौ कल्पशाखीव कल्पवृक्ष इव निर्धनग्रामे निधिरिव निधानमिव मारवे मरुमण्डलसंबन्धीयाध्वनि कमलखण्डमिव हे भगवन् तथा भवभीष्मारण्ये नाथ त्वं दृष्टोऽसि हे मुनिनाथ इह संसारे कथमपि महता कष्टेनेत्यर्थः । 3) कुमुअकमलहमित्यत्र कुमुदकमलानामेकमेवोत्पत्तिस्थानं तथापि चन्द्रज्योत्स्ना निच्चुवि निशास्वपि कमलवनं मुकुलयति संकोचं प्रापयति कुमुदवनं विकाशयति । तदा स्वच्छन्दं चरतीति स्वच्छन्दचारिणी मत्ता चासौ बालिका च पीतामद्य (पीतमद्या) बालिकेव । सापि ईदृशी भवति । 4) गहिरु गजइ इत्यत्र प्रावृट् प्रवर्तते । कीदृशी । उन्मत्तबालिकासदृशी । विषमा चेष्टा यस्याः सा गम्भीरं यथा भवति तथा गर्जति । सापि पीतमद्या शब्दं करोति । प्रावृटू अमृतं वारि धरति प्रावृट् विह्वला सती नभ आक्रमति । विह्वलेति-प्रसरणशीलापि विह्वला सती न कामति । हु निश्चितं दुर्निवारं यथा स्यात्तथा प्रलुख्यति क्षोभं प्राप्नोति । क। दिशि ।
१णायनं. BP. २ रसोग्गंमिण N. ३ पत्तहि AN. ४ कमलषण्ड इव BK. ५चस्थाने ABO. ६ उप्पंति N. ७ कुमुअखंड A; कुमुणसंदु N. ८ सेच्छंद s. ९ विआरणिअ AD. १० मत्तवालिया A; मत्तबालिआ N. ११ गहिर A. १२ दुन्निवार A. १३ मत्तवालय BP. १४ विसमचिट्ठ पाउस A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org