________________
पञ्चमोऽध्यायः। प्रेमि प्रियाहिं जे पुलोइज्जइ, ..
ता मत्तलोइ सग्गु पाविजइ ॥ १४.१ ॥ मेघविभ्रमौ वृद्धैरपभ्रंशे एव निबद्धाविति" वर्णवृत्तेषु नोक्तौ ॥ १४.१ ॥
चपजगगाः कुसुमः॥ १५॥ चतुर्मात्रः पञ्चमात्रो जगणो गुरुद्वयं च कुसुमः । यथा -
"निच्छिउ करिवि चंदु 'दोण्णि खंडे, ___ तहि निम्मिअ मयनयेणाइ गंड । वरकुसुम घडेविणु गंधचंगु,
कोमल तहँ विरइउँ एहु अंगु ॥ १५.१ ॥ इहान्येऽपि चन्द्रक-खञ्जकान्त-चञ्चल-चलतनु-वीरप्रिय-कुपित-रुष्ट-कृष्ण-सित-घनदकुरर-शिवादयो रासकभेदा वृद्धैरुपनिबद्धास्ते तु कचित्केचिदन्तर्भवन्तीत्यस्माभिनॊक्ताः ॥१५.१॥
ओजयुजोश्छडा रासः ॥१६॥ विषमसमयोः पादयोः यथासंख्यं छाः इति सप्त, डाः इति त्रयोदश मात्राः यत्र स रासः । यथा
"सुणिवि वसंति,
पुरपोढपुरंधिहं रासु । सुमरिवि लडह,
हुअ तक्खणि पहिउ निरासु ॥ १६.१ ॥ __ पाचदाश्चिस्तृतीये पञ्चमे चो जो लीर्वा
पश्चांहिस्त्रिपात्पूर्वाधो मात्रा ॥ १७॥ ओजे पादे प्रथमे तृतीये पञ्चमे च द्वौ पञ्चमात्रावेकश्चतुर्मात्री द्विमात्रश्चैकः । युजि पादे द्वितीये चतुर्थे च चिश्चगणत्रयम् । तथा तृतीये पञ्चमे च पादे चतुर्मात्री जो लीर्वा । एवं पञ्चपदी पादत्रयेण कृतपूर्वार्धा मात्रानाम च्छन्दः । यथा
1) वर्णवृत्तेषु नोक्तावित्यत्र अन्यथा पञ्चदशाक्षरायामुक्तमभविष्यत् । 2) निच्छिउ करिवीत्यत्र अयं निश्चयः । कः । एतस्या मृगनयनायाः गण्डौ चन्द्रस्य खण्डद्वयं कृत्वा निर्मितौ। तथा एतस्या गन्धचंग कुसुम घटित्वा एतत्कोमलमङ्गं घटितम् । अर्थाद्धात्रेति भावः । अत्यद्भुतदर्शनात् । 3) सुणिवि वसंति इत्यत्र वसन्ते पौरप्रौढपुरन्ध्रीणां रासं [श्रुत्वा] तथा लटभान् स्मृत्वा तत्क्षणं पथिको निराशो जातः। 4) पूर्वार्धा मात्रेत्यत्र चतुष्पद्यर्थं तृतीयपादेऽर्धविधानम् ।
१दोन्नि BEP. २ खंडु BE. ३ निमिअ B. ४ मयणयणाइ C. ५ कोमल ACP. ६ तुह AP. ७ विरइय AB विरइओ N; विरईओ s. ८सुणवि AE. ९ पुरंधिहि A; पुरंध्रिहि BE%; पुरंघिहिं P. १० सुमरवि P. ११ हुय B; हूओ N; अ dropped in D.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org