________________
Ñe
छन्दोऽनुशासनम् ।
चरजमगा आमोदः ॥ ११ ॥
चतुर्मात्री रगणजगणमगणाः गुरुश्च आमोदः । यथा - "असोअमंजरीफुरंत आमोएसुं, कलरोलंबवंद्रेकायलीसद्देसुं । अणवरयं वहंतसारणीतोएसुं,
धन्ना के वि जे रमंति उज्जाणेसुं ॥ ११.१ ॥ गपासा विद्रुमः ॥ १२ ॥
मगणरगणौ लघुगुरू पगणद्वयं सगणश्च विद्रुमः । यथा - "भ्रूर्वेल्लिं चावयं मणोहवस्स ससितुल्लं वयणं,
गं चामीअरप्पहं अहिणवकमलदलं नयणं । तीए हीरावलिं व दंतपंतिं विदुमें अहरं,
पेच्छंताणं पुणो पुणो काण न हवइ मणं विदुरं ॥ १२.१ ।। रो मीर्मेघः ॥ १३ ॥
रगणो मगणचतुष्टयं च मेघः । यथा - "मेहयं मश्चंतं गतं संनद्धं पेच्छता,
उब्भडेहिं विज्जुज्जोएहिं घोरेहिं मुच्छंता । केअईगंधेणोद्दामेसुं मग्गेसुं गच्छंता,
ते कहं जीअंते कंताणं दूरेणं अच्छंता ॥ १३.१ ॥ त्रयल्गा विभ्रमः ॥ १४ ॥
तगणरगणयगणा लघुगुरू च विभ्रमः । यथा - " लायण्णविब्भमं तरंगंतिहिं, निद्दड्डवमहं जिआवंतिहिं ।
1 ) असोअमंजरीत्यत्र त एव केऽपि पुरुषा धन्या ये उद्यानेषु रमन्ते । अशोकमअरीणां स्फुरन्तः आमोदाः येषु ते[ षु ] । पुनः कलरोलम्बवृन्दानां काकलीशब्दो येषु तेषु । अनवरतं वहन्त्यः सारण्यस्तासां तोयं येषु तथा अथवा वहत्सारणीनां तोयं येषु तेषु । 2 भ्रुवाले चावयमित्यत्र भ्रूवल्लरिं चापमिव चापकं मनोभवस्य शशितुल्यं वदनं चामीकरप्रभं शरीरं अभिनवकमलदलमिव नयनं हीरावलिमिव दन्तपा विद्रुममिवाधरं तस्याः प्रेक्षताम् । [ केषां ]। पुंसां पुनः पुनः न भवति मनः । कीदृक् । विधुरं विक्लवम् । 3 ) मेहयं मच्चतमित्यत्र । ते पुरुषाः दूरेण महत्कान्तारं ( the com. seems to read कंतारं for कंताणं ) गच्छन्तः सन्तः कथं जीवन्ति । किं कुर्वन्तः । पश्यन्तः । कम् । मदोन्मत्तं गर्जन्तं सन्नद्धं मेघकं मूर्च्छयन्तः । कैः । उद्भटैः घोरैः विद्युद्योतैः केतकीगन्धेनोत्कटेषु मार्गेषु सत्सु । 1 ) लायण्णविन्भमं इत्यत्र लावण्यविभ्रमं तरङ्गन्तीभिः निर्दग्धकन्दर्प जीवयन्तीभिः एवंविधाभिः प्रियाभिः प्रेम्णा विलोक्यते तथा मर्त्यलोके एव स्वर्गः प्राप्यते ।
१ चंद्र DNS. २ सारसी s ३ म्रल्गापासा DN. ४ वल्लि N. ५ विद्रुमं cs. ६ गर्जतं ०. ७ लगौ च A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org