________________
पञ्चमोऽध्यायः।
१७३ अणवरयबाहनिवडणसूणसोणविलोअण,
तुह हुअ नरवइतिलय संपर्य वेरिवहूअण ॥ ७.१ ॥
- चपाचागा इन्द्रगोपः॥८॥ चतुर्मात्रः पञ्चमात्रद्वयं चतुर्मात्रद्वयं गुरुश्च इन्द्रगोपः । यथा
"रेहहिं अरुणकति धरणीअलि इंदगोवया,
पाउससिरिहि नाइ ५य जावयबिंदु लग्गया। एह वि विज्जुलेह झलकतिअ बहलकंतिआ, लक्खिज्जइ जायरूवनिम्मविअ व्य कंठिआ ॥ ८.१ ॥
चपाचाल्गाः कोकिलः ॥९॥ चतुर्मात्रः पञ्चमात्रद्वयं चतुर्मात्रद्वयं लघुगुरू च कोकिलः । यथा
"हंसि तहारंउ गइविलीसु पडिहासइ रित्तओ,
कोइलरमणि इ तुह वि कंठ कुंठत्तणु पत्तओ। विरहय कंकेल्लिहे. दोहल संपइ पूरंतिअ, · जं किर कुवलयनयण एह हिंडइ गायंतिअ ॥ ९.१ ।।
चपाचल्गा दर्दुरः ॥१०॥ ___चतुर्मात्रः पञ्चमात्रद्वयं चतुर्मात्री लघुगुरू च दर्दुरः । यथा
"मत्तंबुवाह वरसंतिण 'पई समहिउ, . आयण्णसु संपर्य महिअँलि जं विरईउ । हंसहं कलसद्दिण जं आसि मणोहरु,
। ददुरैरडिआउलुं निम्मिउ तं सरवरु ॥ १०.१ ॥ 1) रेहहि अरुणेत्यत्र इन्द्रगोपकाः कीटविशेषाः धरणीतले राजन्ते । कीदृशाः । अरुणा कान्तिर्येषां ते । तथा इवोत्प्रेक्षते । प्रावृश्रियः पादाः । कीदृशाः । अलक्तानां बिन्दवो लग्ना येषु ते । तथा एता विद्युल्लेखा झलकंती शोभमाना बहुलकान्तिः लक्ष्यते जायते । वेव । जातरूपनिर्मिता कण्ठिकेव । नाइ उत्प्रेक्षार्थः । 2) हंसि तहार उ इत्यत्र हे हंसिके त्वदीयगतिविलासः प्रतिभासते रिक्तः शून्य इति यावत् । हिण्डते गच्छतीति हेतोः । हे कोकिलरमणि तवापि कण्ठः कुण्ठत्वं प्राप्त इति प्रतिभासते गायन्तीति हेतोः । विरहस्य गानेन अशोकस्य च पादघातेन दोहदं पूरयतीति । कोऽर्थः । यस्मात्कारणादिह वने गानं कुर्वती हिण्डते तस्माधुवयोः कार्य नास्तीति भावः । 3) मत्तबुवाहेत्यत्र मेघ त्वया वर्षता समकृतं (सांप्रतं) कृतं तत्वं समाकर्णय शृणु।क। महीतले। तत्किं तदाह-हंसानां कलशब्देन यत्सरो मनोहरमासीत् तत् दुई रटिताकुलं निर्मितं एतदेव भवता कृतं नान्यदेवेति मेघस्य निन्दा ।
१ णिवडण CD; णिवडय N. २ सुत्तसोण K. ३ हूअ A. ४ संपइ वेरि० P; संपय वेरिविहूअण D. ५ पाउससिरि नाइ AODN. ६ पइ P. ७ चपाचाल्गा DN. ८ लगौ च A. ९ तहारु A. १० गइविलास पडिहसइ A. ११ कोइलरमणिअ P. १२ कंकेल्लिहि P. १३ लगौ च A. १४ पइ ACDN. १५ समहिओ NP.
आयस्सु A; आइण्णसु B. १७ संपइ P. १८ महीअलि A, १९ विरइओ NP; विरइव A. २० दुदुर A; दहर प्र. २१ रडिआउल S. २२ निम्मिओ N.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org