________________
१७२
छन्दोऽनुशासनम् ।
यथा -
"गोवीअणदिज्जंतयरासय निसुणं तह, वासारति पहुच्चइ पहिअहं पवसंत । निअल्लह तिंव केइ हिअयंतरि निवडिअ
जिंव जंतेह न वहति चलण नावइ निअडिअ ॥ ४.१ ॥ चपजाया अवतंसकः ॥ ५ ॥
चतुर्मात्रः पञ्चमात्रो जगणद्वयं यगणश्च अवतंसकः । यथा -
"सायरु रयणायरु बोलहिं जं बुहसैत्थ, तं सच्च जि जाय निसायरकुच्छुह जत्थ |
F सिरिकंठसिरे ँ अवयंसु,
अवरु सिरिनाहउरि भूसणु उल्लसिअंसु ॥ ५.१ ॥ चः पौ जो गौ कुन्दः ॥ ६ ॥
चतुर्मात्रः पञ्चमात्रद्वयं जगणो गुरुद्वयं च कुन्दः । यथा
3)
अहरु दलइ जवापसूण दन्त कुंद, पाणिचरणनयणवयण विअसिआरविंद |
कुसुमपुरु पञ्चक्खु वि सुंदरि तुझे देहु,
तुझ वहस विवरीउ एहु ।। ६.१ ॥
पाचाजगाः करभकः ॥ ७ ॥
पञ्चमात्रद्वयं चतुर्मात्रद्वयं जगणो गुरुव करभकः । यथा"करहय थणहर गलिअलोलमणोहरे हारय,
गंडस्थल लुलिअम इलज डिलकुंतलभारय ।
1) गोवीअणेत्यत्र गोपीजन दीयमानरासकं शृण्वतः वर्षारात्रिः पर्याप्यते । भुवः पर्याप्तौ हुच्चः (सि० है ० ८. ४. ३९० ) इत्यादेशः । पुंसः प्रवासं गच्छतः हृदयान्तरे तथा किमपि निष्पतति निजवल्लभा यथा निगsana चलनम् । न वहति गन्तुमित्यर्थः । नावइत्ति - इवार्थे । 2 ) सायरु रयणायरु इत्यत्र सागरो रत्नाकर इति यत् बुधसार्थः कथयति तत्सत्यमेव । तत्कथमिति । यत्र उभौ निशाकरकौस्तुभौ जातौ यथा एकः श्रीकण्ठशिरसि अवतंसः समभूदपरः श्रीनाथोरसि भूषणं समभूदिति । कीदृशः । उल्लसिता अंशवो यस्य । 3 ) अहरुटु दइत्ति अधरोष्टौ जपाप्रसूनं दन्ताः कुन्दान् कुन्दपुष्पाणि, पाणिचरणनयनवदनानि विकसितारविन्दं विदलयन्ति । प्रत्येकं क्रिया एकत्वादिना योज्या । विदलयति तिरस्करोति । अत एव हे सुन्दरि तव वपुः प्रत्यक्षं कुसुमपुरं वर्तते कुसुमसमूहः पक्षे कुसुमपुरं पाटलिपुत्रं प्रत्यक्षम् । ततः कथं मध्यदेशोऽयोध्यादिस्तत्र संभवति । एतद्वैपरीत्यम् । पक्षे मध्यदेशः कटीप्रदेशः । पाटलिपुत्रनगरं गङ्गातट एवास्ति प्रयाग इति प्रसिद्धम् । 4 ) करहयथणहरेत्यत्र करहतस्तनभरात् हृदयात् गलिता मनोरथवद्वारा यस्य सः । गण्डस्थले विलुलितो मलिनो जटिलो जटावान् कुन्तलानां भारो यस्य सः । अनवरतं बाष्पनिपतनेन सुत्तं सशोषं तथा शोणं विलोचनं यस्य सः । हे नरपते तव वैरिवधूजनः ईदृशः संप्रति समभूत् ।
Jain Education International
१ किम्वइ ABCDN. २ जनह N; जतह AE; जे तह D. ३ निअहिअ NS; निघडिअ B. ४ चपया G. ५ सत्थु B. ६ एक हूउ A; इक्कु हूउ F; एकु हूओ N. ७ सिरे to अवरु dropped iu . ८ सिरिनाहुउरि B. ९ चपौजो० G. १० कुसुमपुर B; कुसुमषरु ८. ११ तुब्भ ON. १२ तुहु वरु BP; तुह वर 4; तु वरु ८ (१२, १३ मणोर हद्वारय KB.
For Personal & Private Use Only
www.jainelibrary.org