________________
अथ प्रायोऽपभ्रंशे ॥ १ ॥
संस्कृतप्राकृतच्छन्दोऽनन्तरमपभ्रंशगतानि छन्दांस्यधिक्रियन्ते । प्रायोग्रहणाद्भाषान्तरेऽपि भवन्ति ॥ १ ॥
अथ पञ्चमोऽध्यायः ।
अजश्वस्तृतीयपञ्चमौ जो लीर्वोत्साहः ॥ २ ॥
गणरहिताः षट् चगणा उत्साहः । अत्रापवादः । तृतीयः पञ्चमश्च जगणो लघुचतुष्टयं वा । यथा -
"अवमन्निअदुट्ठचित्तसंगमयचकघाय,
जे ते सोच्छाह नाह झायंति तुज्झ पाय ।
ते ते संसारि वीर कह विन लहंति दुक्खु,
जं किर वच्चंति झत्ति पहु निच्छएण मोक्खु ॥ २.१ ॥
इदानीं रासकानाह -
दामात्रा नो रासको ढैः ॥ ३ ॥
दा इत्यष्टादशमात्रा नगणश्च रासकः । ढैरिति चतुर्दशभिर्मात्राभिर्यतिः । यथा" सुररमणीअणकयबहुविहरासयथुम्पिअ
2)
जोइविंद विंदारयसयअमुणिअचरिअ ।
Jain Education International
सिरिसिद्धत्थनरेसरकुलचूलारयण,
जयहि जिणेसर वीर सयलभुवणाभरण ।। ३.१ ॥
" सर्वा अपि जातयो रासका भवन्तीति केचित् । यदाह - "सयलाओ जाईओ पत्थववसेण एत्थं बज्झति । रासाबंधो नूणं रसायणं वेढुँगोट्ठीसु ॥ ३.२ ॥
चुल्गा वा ॥ ४॥
चतुर्मात्रपञ्चकं लघुगुरू च यदि वा रासैकः । पृथग् योगात् ढैरिति न वर्त्तते ।
1 ) अवमन्निय इत्यत्र अवगणितः दुष्टचित्तसुराधम संगमकस्य चत्राभिघातो येन तत्संबोधनम् । हे नाथ ये पुरुषास्तव पादं ध्यायन्ति सोत्साहाः सन्तः ते पुरुषा हे वीर संसारदुःखं न लभन्ते कथमपि । यस्मात् ते । किलेति सत्ये । शीघ्रं प्रभो मोक्षं निश्चयेन यान्ति । 2 ) सुररमणीत्यत्र हे सुररमणीकृतबहुविधरासकेन स्तुत । योगिवृन्दवृन्दारकाः प्रधानास्तेषां शतैरज्ञातचरित इत्यर्थघटना तस्य संबोधनं हे श्रीसिद्धार्थकुलचूलारत्न हे जिनेश्वर हे सकलभुवनाभरण त्वं जयेति संटंकः । 3 ) सर्वा अपि जातयो रासका इत्यत्र तावच्छन्दसां द्वौ भेदौ वृत्तानि जातयश्च । 4 ) सयलाभो जाईभ इत्यत्र पत्थारवसेणेति ( पत्थार० घटते P. ) सम्यक्पाठान्तरं गुरूपदिष्टम् ।
१ स्युः BF. २ जगण to उत्साह: dropped in A. ३ सुच्छाह BE; सुत्साह P; सोत्साह CN. ४ माक्खु A; मुक्खु BE. ५ इदानीं to रासको repeated in A ६ चूडार • N. ८ पत्थारव० N ( KP ). ९ इत्थ 4. १० वेदगोट्ठीसु N; विद्धगो० P;
७ भवणा० B.
गुहीस
. ११ रासः E. १२ निर्वतते B.
For Personal & Private Use Only
www.jainelibrary.org