SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ अथ प्रायोऽपभ्रंशे ॥ १ ॥ संस्कृतप्राकृतच्छन्दोऽनन्तरमपभ्रंशगतानि छन्दांस्यधिक्रियन्ते । प्रायोग्रहणाद्भाषान्तरेऽपि भवन्ति ॥ १ ॥ अथ पञ्चमोऽध्यायः । अजश्वस्तृतीयपञ्चमौ जो लीर्वोत्साहः ॥ २ ॥ गणरहिताः षट् चगणा उत्साहः । अत्रापवादः । तृतीयः पञ्चमश्च जगणो लघुचतुष्टयं वा । यथा - "अवमन्निअदुट्ठचित्तसंगमयचकघाय, जे ते सोच्छाह नाह झायंति तुज्झ पाय । ते ते संसारि वीर कह विन लहंति दुक्खु, जं किर वच्चंति झत्ति पहु निच्छएण मोक्खु ॥ २.१ ॥ इदानीं रासकानाह - दामात्रा नो रासको ढैः ॥ ३ ॥ दा इत्यष्टादशमात्रा नगणश्च रासकः । ढैरिति चतुर्दशभिर्मात्राभिर्यतिः । यथा" सुररमणीअणकयबहुविहरासयथुम्पिअ 2) जोइविंद विंदारयसयअमुणिअचरिअ । Jain Education International सिरिसिद्धत्थनरेसरकुलचूलारयण, जयहि जिणेसर वीर सयलभुवणाभरण ।। ३.१ ॥ " सर्वा अपि जातयो रासका भवन्तीति केचित् । यदाह - "सयलाओ जाईओ पत्थववसेण एत्थं बज्झति । रासाबंधो नूणं रसायणं वेढुँगोट्ठीसु ॥ ३.२ ॥ चुल्गा वा ॥ ४॥ चतुर्मात्रपञ्चकं लघुगुरू च यदि वा रासैकः । पृथग् योगात् ढैरिति न वर्त्तते । 1 ) अवमन्निय इत्यत्र अवगणितः दुष्टचित्तसुराधम संगमकस्य चत्राभिघातो येन तत्संबोधनम् । हे नाथ ये पुरुषास्तव पादं ध्यायन्ति सोत्साहाः सन्तः ते पुरुषा हे वीर संसारदुःखं न लभन्ते कथमपि । यस्मात् ते । किलेति सत्ये । शीघ्रं प्रभो मोक्षं निश्चयेन यान्ति । 2 ) सुररमणीत्यत्र हे सुररमणीकृतबहुविधरासकेन स्तुत । योगिवृन्दवृन्दारकाः प्रधानास्तेषां शतैरज्ञातचरित इत्यर्थघटना तस्य संबोधनं हे श्रीसिद्धार्थकुलचूलारत्न हे जिनेश्वर हे सकलभुवनाभरण त्वं जयेति संटंकः । 3 ) सर्वा अपि जातयो रासका इत्यत्र तावच्छन्दसां द्वौ भेदौ वृत्तानि जातयश्च । 4 ) सयलाभो जाईभ इत्यत्र पत्थारवसेणेति ( पत्थार० घटते P. ) सम्यक्पाठान्तरं गुरूपदिष्टम् । १ स्युः BF. २ जगण to उत्साह: dropped in A. ३ सुच्छाह BE; सुत्साह P; सोत्साह CN. ४ माक्खु A; मुक्खु BE. ५ इदानीं to रासको repeated in A ६ चूडार • N. ८ पत्थारव० N ( KP ). ९ इत्थ 4. १० वेदगोट्ठीसु N; विद्धगो० P; ७ भवणा० B. गुहीस . ११ रासः E. १२ निर्वतते B. For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy