________________
चतुर्थोऽध्यायः।
१६७ एवं मात्राया अप्युपरि द्विपद्युल्लालका वस्तुकादीनामप्युपरि दोहकादयो द्विभङ्ग्यामेव द्रष्टव्याः । वृद्धानुरोधात्तु "रड्डा पृथगभिधास्यत इति सर्वमवदातम् ॥ ८७.१२ ॥
द्विपद्यवलम्बकान्ते गीतिस्त्रिभङ्गिका ॥ ८८॥ पूर्व द्विपदी पश्चादवलम्बकस्तदन्ते गीतिरिति त्रिभङ्गिका । यथा
"निब्भरदलिअसत्तदलपायवसंकडतडिणिपुलिणिआ,
सेहालिअपसूणपरपरिमलपुण्णपहायपवणया । कुवलयगंधलुद्धफुलंधुअपत्थुअगीतिभंगिआ, ___पंकयवणकणंतकलहंसीकुलहुंकारसंगिऔं ।।
ओहटिअचिखल्लया, निम्मलजलसोहिल्लया,
रायरसवदूअया, कलमामोअपसूअया ॥ तिहुअणलच्छीभवणया जोण्हाजलभरिअनहयलाभोअया, कस्स न हरंति चित्तयं एए लोअंमि सारया दिअहयाँ ॥ ८८.१ ॥
त्रिभिरन्यैरपि ॥ ८९॥ अन्यैरपि त्रिभिश्छन्दोभिः श्रुतिसुखैत्रिभङ्गिका । तत्रं मञ्जरीखण्डितान्ते भद्रिकागीतिः । यथा
उच्छलंतछप्पयकलेंगीतिभंगिधरे,
विप्फुरंतकलयंठिकंठपंचमसरे । गिञ्जमाणहिंदोलालवणपसाहिए,
चच्चरिपडहोदामसहसंखाहिए ॥ 1) रड्डा पृथगभिधास्यत इत्यत्र 'आसां तृतीयस्य पञ्चमेनानुप्रासेऽन्ते दोहकादि चेद्वस्तु रडा वा' (५.२३) इति । 2) निब्भरदलिअ इत्यत्र एते लोके वसन्तवासराः (?) कस्य चित्तं न हरन्ति अपि तु सर्वेषां हरन्तीत्यर्थः। कीदृशाः । निर्भरं दलिता विकसिता ये सप्तपर्णपादपास्तैः संकुलं तटिनीपुलिनं येषु । तथा सेफालिकाप्रसूनप्रकृष्टपरिमलैः पूर्णाः प्रभातवायवो येषु । तथा कुवलयगन्धेषु लुब्धा ये पुष्पंधया भृङ्गास्तैः प्रस्तुताः प्रारब्धाः गीतीनां भङ्गयो येषु ते। तथा कमलवनेषु क्वणन्त्यः शब्दं कुर्वन्यो याः कलहंस्यस्तासां ये हंकाराः शब्दाः तेषां संगः सम्बन्धो येषु ते संगिनः । तथा ओहट्टिअत्ति-निवृत्तः चिक्खिल्लः कर्दमो येषु ते स्वार्थे कः। निर्मलजलशोभनशीलाः। राजग(र)णोत्सवदूतकाः कथयितारः । कलमामोदान् प्रकर्षण सूचयन्तीति कलमामोदप्रसूचकाः। त्रिभुवनलक्ष्मीगृहाः । ज्योत्स्नाजलभृतनभस्तलाभोगाः। 3) उच्छलंतछप्पयेत्यत्र ईदृशे चैत्रमासे यस्य पार्श्वे प्रियमानुषो न भवति अर्थात् कामिनी स कथं जीवति । कीदृशे चैत्रे । उच्छलषट्पदकलगीतिभङ्गिधरे, विस्फुरन्तः कलकण्ठीकण्ठात् पञ्चमस्वरा यस्मिन्सः तस्मिन् , गीयमानान्दोलारागालपनालंकृते चञ्चरी-पटह-उद्दामशब्दवान् शङ्खः एते त्रयोऽपि संख्याधिका यत्र स तस्मिन् , विकसितरक्ताशोकलते केसरकुसुमामोदमये विकसितमाकन्दवने घनः घोलन् दक्षिणपवनो यत्र हे सखि हे वयस्ये स कथं जीवति । कीदृशः। विद्धो मकरध्वजभल्लिकाभिः ।
१ रड्डो A. २ त्रिभङ्गी A. ३ पवाहप० A; पदायप० N. portion from वणया to पंकय repeated in A.४ संगीआ A.५ चिक्खिलिया KP.६ गणूसव K. ७ दीया A. ८This Sutra is dropped in G. ९ यथा तत्र A. १० कमलगीति० B; कलगीतिभंगधरे ARd. ११ कलयंठिकठिपं० B; कलयंठिपं००. १२ सज्जमाणहिंडोला Rd. १३ पडहुद्दाम Kd. १४ संखोहिए AKd. .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org