________________
छन्दोऽनुशासनम्। सेअंसुअपंगुरण बहलसिरिहंडरसुज्जल, ___ बहुपहुल्लविअइल्लफुल्लफुल्लाविअकुंतल ॥ तो पर्यड धाइ दंसणजणिअखलयणडरभरभारिअ।
अहिसरइ चंदसुंदरनिसिहिं पई पिअयम अहिसारिअ ॥ ८७.९ ।। वदनकस्य कपूरेण । यथा
"किं न फुल्लइ पाडल परपरिमल, __ महमहेइ किं न माहवि अविरल । नवैमालिअ किं न दलइ पहिल्लिअ,
किं न उत्थरइ कुसुमभरि मल्लिअ ॥ दीहिअतलायसरतॆल्लाडिंहिं किं न पसाहि पउमिणि फुडइ ।
तु वि जाइ जायगुणसंभरणु झाणु कि भसर्लहु मणि खुडइ ॥ ८७.१० ॥ कुङ्कुमेन । यथा
"जइ तुहुं महु करयलु उम्मोडवि,
चल्लिअ चीरंचलु अच्छोडवि । माणिणि तु वि पसाउ करि सुम्मउ, __ पई पिइ उत्ताव लिअ म गम्मउ ॥ जइ किंवइ वि संचहँ पयजुयलु इहु विहिवसिण विहट्टई।
ता तुज्झ मज्झु खीणंउ खरउ किं न खामोअरि तुट्टइ ॥ ८७.११ ॥ एताश्च वस्तुवदनककर्पूराद्या द्विभङ्गिकाः षट्पदा इति, सार्धच्छन्दांसीति च, सामान्याभिधानेन मागधानां प्रसिद्धाः । यदाह -
जइ वत्थुआण हेतु उल्लाला छंदयंमि किजंति ।
दिवढच्छंदयछप्पयकव्वाइं ताई वुच्चंति ॥ ८७.१२ ॥ इत्यादि । 1) किं न फुल्लइ पाडल इत्यत्र परः परिमलो यस्य सः पाटलः किं न पुष्पति । अविरला माधवी किं न महमहेइत्ति - गन्धं करोति । प्रहृष्टा सती नवमालिका किं न विकसति । कुसुमभरेण मल्लिका वृद्धिं न प्रामोति । तथा च दीर्घिकातडाकसरःपल्वलेषु । तटाकं खातं महत्सरः तदेव लघु सरः । 'सरदहतलायसोसं' इत्यत्र विशेष तयोः। तल्लडं पल्वलं अखातं सरः तेषु प्रशाखाभिः पद्मिनी स्फुटति । परं तदपि जातेोतं
णं यत्र एवंविधं ध्यानं भ्रमरस्य [ मनसि खुडइ खाट करोति ? अपि तु न । एतेषु पदार्थेषु सत्स्वपि जातावेव भ्रमरस्य ध्यानं नान्यत्रेति भावः। 2) जइ तुह महु करयलेत्यत्र यदि त्वं मम करतलं उम्मोडवित्तिआमोज्य चलिता चीराञ्चलं अपि अच्छोडिअ(डवि)त्ति आकृष्य च । तथापि हे मनस्विनि प्रसादं कृत्वा शृणु हे प्रिये पई त्वया औत्सुक्येन मा गम्यताम् । यदि कथमपि संचयात्संचारात् वा इह पदयुगलं विधिवशेन विघटते स्खलतीत्यर्थः । तदा तव मध्यं उदरं अतीव क्षीणं सत् किं न क्षामोदरि त्रुटयति । कोऽर्थः। औत्सुक्यतःप्रयान्त्यास्तव यदि घिसंष्ठुलतया पादः पतिष्यति तदातीव क्षामोदरं मध्यं त्रुटिष्यतीति शनैर्गच्छेति भावः।
१ विअइफुल्ल D. २ पयडत्थय rd; पयड पाइ s. ३ नवमल्लिअ N. ४ पहल्लिय N. ५ तल्लडहिं BP. ६ भसलु हु CN. ७ तुह मुह D; तुह मुहु N. ८ संवहु A.; संवह DN. ९ विसदृइ A; विट्टइ N. १० क्षीणउ A; खीणतु N. ११ अत्र च F. १२ हिढे F. १३ दिवढच्छंदय AODN.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org