________________
कुङ्कुमेन । यथा -
चतुर्थोऽध्यायः ।
”पंडिगंडयलपुलयपयरपयडणबद्धायरु, कंचिवालबालाविलासबह लिमगुणनायरु । देविडिदिव्वचंपयचयपरिमलल्हसडर,
कुंतलिकुंतलदप्पझडप्पैणलंपडउ ॥
मरहट्ठमाणनिट्ठाहवयविवविहंसणसक्कउ ।
कसु करइ न मणि हल्लो हलँड मलयानिलहु झुलक्कर ।। ८७.७ ।। रासावलय वस्तुवदनकसंकीर्णस्य कर्पूरेण । यथा -
”तरुणिहूणिगंडप्पहुँपुंछिअतिमिरमसि, झुकाव दुसहु मा करउँ ससि । मलयानिलु मयनयणि धुणि कप्पूरकयलिवणु,
संधुक्किअमयणग्गि सैहि इ मा तुज्झ तवउ तणु ॥
कुङ्कुमेन । यथा
Jain Education International
तणुअंगि म खडहडि पडहि तुह मयणबाणवेअण कलहे । श्चय माणु माणि वल्लहिण सहुं चडि म जीवसंसयतुलह ॥ ८७.८ ॥
"सवणनिहिअहीरयहसंतकुंडलजुअल,
थूलामलमुत्तावलिमंडिअथणकमल ।
1) पंडु (डि) गंडलये (यले) त्यत्र । पाण्डुदेशोद्भवानां स्त्रीणां गण्डतले यत्पुलकप्रकरप्रकटनं तत्र बद्धादरः । काञ्चीपालानां काञ्चीदेशस्वामिनां या बालास्तासां विलासबहलिमगुणे नागर इव नागरः । नागरा हि विलासभाजो भवन्ति । दविडित्ति द्रविडीदिव्यचम्पकपरिमललुण्ठाकचौरः । कुन्तल देशोत्पन्नस्त्रीकेशदर्पदलने भ्रंशने ' लम्पटः । महाराष्ट्रीमानप्रतिज्ञाव्रतविभवविध्वंसनसक्तः आसक्तः । एवंविधो मलयानिलः कस्य मनसि करोति [न] हल्लोहलं आनन्दम् । सप्रसर ( सर्वस्य ) इति यावत् । 2 ) तरुणिहूणि इत्यत्र तरुण्यो हूण्यो हूणदेशजा नार्यः तासां गण्डात्प्रमार्जिततिमिरमषीकः । तासां मुखात् श्यामतापनीतेति भावः । उल्कावयवापातनं दुस्सहं मा करोतु भवत्याः शशी । हे मृगनयने कम्पितकर्पूरोपलक्षितकदलीवनः । कर्पूरं कदल्युद्भवमिति श्रुतिः । संधुक्षितमदनाग्निः मलयानिलः ते तव तनुं तनु स्तोकमपि मा तापयतु । इः पादपूरणे। हे सुभगे तव अङ्गे । मा निषेधे । खडडेति अनुकरणे । मदनबाणवेदना पततु अत एव मानं त्यज । माने सति मा चट जीवसंशयतुलनम् । मरणावस्थामित्यर्थः । 3 ) सवणनिहिभहीरयेत्यत्र श्रवणे निहितं हीरकैः शोभमानं कुण्डलयुगलं यया सा । स्थूलामलमुक्ताफलावलीमण्डितं स्तनकमलं यया सा । श्वेतांशुकमेव प्रावरणं यस्याः सा । बहुलं श्रीखण्डेनोज्ज्वला गौरेत्यर्थः । बहुप्रफुल्लविच किलपुष्पैः पुष्पिताः केशा यस्याः सा । ततोऽनन्तरं प्रकटीभूय । प्रियतमं पइंति - प्रति । अभिसारिका अभिसरति दर्शनजनितं खलजनानां डरो भयं तेन भारिता उत्कटा । अत्युत्कटवेषे सति खलानां दुरासहेति । चन्द्रेण सुन्दरायां निशायाम् ।
१६५
१ किंचिवाल B. २ द्रविड Kd; दविड D; दवडि BC. ३ कडप्पण Kd. ४ निद्धाहवय N; निद्वावय BK. ५ विविह Kd. ६ हल्लाहलउ S. ७ पहA; D repeats हंसण to रासा after पुंछिअ. ८ उक्कझलु • CDN. उक्कचुलु • Kd; उक्कुझुलु• ABP. ९ करहु A. १० धूणिअ C; घुणिअ N. ११ दुसहु मा दहउ तुज्झ Kd. १२ कलहु A; कलहइ D. १३ जीयसं० .
For Personal & Private Use Only
www.jainelibrary.org