________________
१६४
छन्दोऽनुशासनम्। चंदु न दिक्खण सक्कइ जं सा ससिवयणि, ___ दप्पणि मुहु न पलोअइ तिंभणि मयनयणि ॥ वइरिउ मणि मैन्नवि कुसुमसरु खणिखणि सा बहु उत्तसइ ।
अच्छरिउ रूवनिहि कुसमसरु तुह दसणं जं अहिलसइ ॥ ८७.४ ॥ कुकुमेन । यथा
"जइ अ झलँक्कहिं नर्यण दीहनयणिअहि खणु, __ केअइकुसुमदलम्मिं भसलु विलसइ त जणु । जैइ तीए मुहि हावि मंदु हासँउ चडइ,
ता जणु हीरयपउमरायसंचउ झडइ ॥ जइ तीएँ महुरमिउभासिणिहि वयणगुंफै निसुणिजइ ।
ताँवह करेपि जणु अमयरसु कण्णपण्णपुडि पिज्जइ ॥ ८७.५ ॥ . वस्तुवदनकरासावलयसंकीर्णस्य कर्पूरेण । यथा -
"अविहडअवरुप्परपरूढगुणगंठिनिबद्धउ,
ऎआरिण हलि गलइ पिम्मु सरलिमवसलद्धउ । माणमडप्फरु तुह न जुत्तु उत्तिमरमणि,
तिभणि वारउं वारवार वारणगमणि ॥ अह करिहि कलहु वल्लहिण सहुँ इच्छि मयच्छैि इ पणयमुहूं। माणिक्किमणंसिणि करिवं वलु हेल्लि खेल्लिता नँउ तुहुँ ॥ ८७.६ ॥
___1) जइ म झलक्कहिं इत्यत्र यदि दीर्घनयनायाः स्त्रिया नयनं अभीक्ष्णं दीप्यते तदा केतकीकुसुमदले भ्रमरो विलसतीति 'जणु' उत्प्रेक्षार्थः । उत्प्रेक्षते । यदि तस्या मुखे हावेन हास्यं चटति तदा हीरकपद्मरागसंचयः झटति पततीत्यर्थः । जणु इवार्थे । तथा यदि तस्या मृदुमधुरभाषिण्या वचनगुम्फो नितरां श्रूयते तदा कर्णपर्णपुट कृत्वा जनैरमृतरसः पीयते । 2) अविहडअवरुप्परेत्यादि अविघटपरस्परप्ररूढगुणग्रन्थिनिबद्धः अतिचारेण प्रस्तावादहकारेण सरलिमवशलब्धं प्रेम हे सखि गलति । तेन कारणेन मानप्राग्भारः तव न युक्तो हे उत्तमरमणि । त्वां वारंवारं वारयामि । अथवा करिष्यसि कलहं यदा तदा हे हस्तिगमने प्रणतमुखं भर्तृमुखं इच्छि दृष्टा हे मानैकमनस्विनि हे सखि बलं अपि कृत्वा क्रीडितुं युक्तं तव ।
१दक्खिण D. २ वयरिउ A. ३ मन्निवि P. ४ अच्छरिय A. ५ कुसुमसर BP. ६ दंसण A. ७झलक्कदि. ८ नयणु P. ९दीणन A. १० दलग्गि Ed. ११ जइ य तीइ d; जइ तीइ A. १२ मुहहावि Rd. १३ हासु A. १४ तीइ AKdP. १५ वयणगुंफु BES. १६ निसुनिजइ NS. १७ ता धड Rd. १८ करिप्पि BP. १९ रुप्परप्प DN; रोप्परप्प B. २० अइयारिण P. २१ वारणगामणि . २२ अद करहि ; अह करहि P; अह किरिहि D.२३ मयच्छिए . २४ पणयसुहु RKd; पणयमुहं A. २५ करि ठवलु हेल्लिखिल्लि BE. २६ ताजुउ तुहं ; ताज्जूओ तुहं D; ताजओ तुहं N; ता जूउ तुहं B.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org