SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १६३ चतुर्थोऽध्यायः। "वस्तुवर्दनकस्य कर्पूरेण । यथा "निकंदल कय कच्छ नलिणिवैजिअ कय सरसरि, निश्चंदणु किउ मलउ तुहिणवजिउ किउ हिमगिरि । निप्पल्लव किों करि पयत्तु कंकेल्लिविर्डविसय, पत्तचत्त कय बालकयलि अकुसुम कय तरुलय ।। सिसिरोवयारकिहिं परिअणिहिं निम्मुत्ताहल कय भुवण । तो वि हु न ती. तुह विरहभरि खसई दाह दारुणविअण ।। ८७.२ ॥ "कुङ्कमेन । यथा "गयणुप्परि कि न चडहि किनरि विक्खरहि "दिसिहि वसु, भुवणत्तयसंतावु हरहि कि न किरवि सुहारसु । अंधयारु कि न दलैहि पयडि उज्जोउ गहिल्लंउ, कि न धरिजहि देवि सिरह सई हरि सोहिल्लउ ॥ कि न तणउ होहि रयणायरह होहि कि न सिरिभायरु । .तु वि चंद निअवि मुँहु गोरिअॅहि कु वि न करइ तुह आयरु ॥८७.३॥ रासावलयस्य कर्पूरेण । यथा "परहुअपंचमसवणसभय मन्नउं स किर, तिंभणि भणइ न किं पि मुद्ध कलहंसगिर । 1) वस्तुवदनकस्य कर्पूरेणेत्यत्र । 'पचिषा युज्यजच ओजे जो लीर्वा वस्तुवदनकम् (५.२५)। दाचदालदाचदालि कर्पूरो गैः' (७.२)। 2) निकंदल कयेत्यत्र निष्कन्दलाः कृताः कच्छा जलप्रदेशाः । नलिनीवर्जिताः कृताः सरःसरितः निश्चन्दनः कृतो मलयः मलयाचलः तुहिनवर्जितः कृतो हिमगिरिः । तथा .. प्रयत्नं कृत्वा निष्पल्लवानि कृतानि कङ्केल्लिविटपिशतानि पत्ररहिताः कृताः बालकदल्यः अकुसुमाः कृतास्तरुलताः शिशिरोपचारकृते परिजनैर्निर्मुक्तानि कृतानि भुवनानि । तथापि न तस्यास्तव विरहभरे संसति दाहदारुणवेदना। 3) कुङ्कमेन यथेत्यत्र 'सोन्त्यलोनः कुङ्कुमः' (७.३)। 4) गयणुप्परीत्यत्र गगनोपरि किं न चटसि । किनरि इति पादपूरणे । विकिरसि दिक्षु वसूनि । भुवनत्रयसन्तापं हरसि किं न विकीर्य सुधारसम् । अन्धकारं किं न दलसि प्रकटीकृत्य उड्योतं पहिलं भास्वरम् । किं न देवेन हरेण शिरसा ध्रियसे स्वयं शोभावान्सन् । किं न तनयो भवसि रत्नाकरस्य । भवसि किं न श्रीभ्राता। एवंविधस्त्वं वर्तसे तथापि गौर्याः स्त्रिया मुखं दृष्ट्वा हे चन्द्र कोऽपि तवादरं न करोति। 5) परहुअपंचमेत्यत्र । तेन कारणेन कलहंसवगीर्यस्या एवंविधा सती किमपि न वक्ति मां वदन्ती । अपरपरभृतपञ्चमश्रवणात् सापि वदिष्यति तस्याश्चैवंभूतः स्वभाव इत्यर्थः । तथा तेन कारणेन सा दर्पणे मुखं न प्रलोकयति यस्मात्सा शशिवदना । दर्पणे हि चन्द्रवन्मुखं भाति । यस्मात्सा साक्षात् चन्द्रं द्रष्टुं अशक्ता । तथा सा मृगनयना मनसि वैरिणं कुसुमशरं मत्वा क्षणे क्षणे उत्त्रस्यति । रूपनिधित्वात् कुसुमशरस्तस्य सम्बोधनम् । तव दर्शनं अभिलषते । १ वस्तुवदनस्य DN. २ नलिण B. ३ सरवरि ६.४ निच्चंदण E. ५ किय AE. ६ विडवसय BEP. .७णिम्मुत्तावलि N. ८ तीए B. ९ ख्रिसइ A. १० किनर वि० B; किनरि विक्खिरिहि P. ११ दिसहि ABEP. १२ संताव . १३ विरचि . १४ दलिहि P. १५गहिउल्लओ DN. १६ सिरिहि P; १७ रयणारहु ON; रयणायरहु D. १८ मुह P... १९ गोरीअहिं A; गोरिअहिं N. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy