________________
१६२
छन्दोऽनुशासनम् । विअलिअबउलामेलओ, इच्छिअपिअयममेलओ। पडिवालणअसमत्थओ, तम्मइ जुअईसत्थओ॥ इअ पढमं महुमासओ जणस्स हिअयाई कुणैइ मउआई। पच्छा विंधइ कामओ लद्धावसरेहिं कुसुमबाणेहिं ।। ८५.१ ।।
द्विपद्यन्ते गीतिभिङ्गिका ॥ ८६ ॥ "द्वौ द्विपदीगीतिरूपौ भङ्गावस्यां द्विभङ्गिका । यथा- .
"दारुणदेहदाहपविअंभणफुडफुटुंतहारए, ___ हिअयस्थलनिहित्तघणचंदणपंकुच्चोडैकारए। दीहरसासदड्डसहिकर्रयलधुअविअणारविंदए,
तिणयणतईअनेत्तपत्तानलजालकरालचंदए । विरहम्मि तुज्झ एरिसे तह झीणा कुवलयच्छ सदुहंगिआ। जह सण्हलक्खहणणयं तीए अंगंमि सिक्खइ अणंगओ ॥ ८६.१ ॥ ..
अन्यथापि ॥ ८७॥ अन्यैरपि छन्दोभिर्द्वन्द्वितैर्द्विभङ्गी अन्यैरुक्ता । तत्र गाथाया "भद्रिकाया योगे ..
. यथा"उद्घाईअझंझानिलझडप्पैशंपणपडंतविडबोहे, अविरलबहलझलकंतविजुलावलयलल्लक्के । सरहसरडतद्दुरे कणंतमोरे पडतजलनिवहए, गजंतमेहमंडले को जिअइ विणा पिएण पाउसम्मि ॥ ८७.१ ॥
1) द्वौ द्विपदीत्यत्र 'षश्चुगौ द्वितीयषष्टौ जो लीर्वा द्विपदी' (४.५५)। 2) दारुणदेहदाहेत्यत्र हे सुभग हे कुवलयाक्ष तव ईदृशे विरहे सा सुदुःखान्यङ्गानि यस्याः सा। तथा क्षीणा यथा तस्याः अङ्गे अनङ्गः सूक्ष्मलक्ष्यहननकं शिक्षति । एतावता अतीव कृशा जातेत्यर्थः। कीदृशे विरहानले। दारुण परिरम्भणतः स्फुटं स्फुटन्तो हारा यत्र स तस्मिन् । हृदयस्थलनिषिक्तघनचन्दनपङ्कस्य । उच्छोडो देश्यः शोषे भ्रंशे च । शोषकारके। दीर्घश्वासैदग्धं सखीकरधुतव्यजनारविन्दं यत्र स तस्मिन् । त्रिनयनतृतीयनेत्रपत्रानलज्वालावकरालो भालचन्द्रो यत्र स तस्मिन् । 3) भद्रिकाया योगे इत्यत्र एषा भद्रिका गीतिः द्वाभ्यां भद्रिकेति सूत्रेण (३.५) पगणद्वयाधिका गीतिः। 4) उव्वाइअझंझानिलेत्यत्र उत्प्राबल्येन वाहितो यो झंझानिलस्तस्य ये झडप्पडंपणे ताभ्यां कृत्वा पतन्तो विटपौधा यत्र । अविरलबहुलझलकंती या विद्युत् तस्याः वलयं तेन लल्लक्के भीषणे इत्यर्थः । इयं विपुला नाम गाथा। तथा सरभसं रटन्तो दर्दुरा यत्र । क्वणन्तः शब्दायमाना मयुरा यत्र । पतन्तो जलनिवहा यत्र । गर्जन्ति मेघमण्डलानि यत्र । को जीवति प्रियया विना प्रावृषि काले।
१ जुवईस. AB. २ कुणति P. ३ उच्छोड K. ४ सहिक्करयलधुअ A. ५घुअ N. ६ तईअ A. ७ लक्खूणणयं N; लषहुणणय s. ८द्विभङ्गिका । तत्र ; द्विभङ्गी भवति । तत्र P. ९उव्वाइअ RK; उव्वाईय A. १० झप्पझंपण NS; झडप्पडंपण AK. ११ पिअएण E. .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org