________________
चतुर्थोऽध्यायः। अष्टाभिः सुतारा । यथा"पिअयम कहं जासि एआइणिं मं चइत्तूण देसंतरं पेच्छ निल्लज्ज, __सुरहिमासो पयट्टो असेसाणं जणाणं विलासेक्कदिक्खागुरू अन्ज । एस सुविसट्टकंदोट्टकंकेल्लिमायंदघोलंतरोलंबगीइस्सणो,
जं सुतारो धणुदंडटंकारओ इह निसामिज्जए सुहेडपंचेसुणो ॥ ८३.५ ॥ नवभिर्वसन्तोत्सवः । यथा"फुल्लिआणेअकंकेल्लिमहुपाणमत्तालिझंकारकलगीइगिजंतकुसमाउहो, ___ मायंदनवमंजरीकसायकंठकलयंठीकोलाहलाउलिजंततरुसमूहो । पिअयमपरिंभणचुंबणाइप्पसंगसंगलिअरसनीसंदु सिअरोमकूवओ, हलहलिअतरुणिअणहिअयओ पवंचिअपंचमो विलसिओ वणेसुं वसंतयऊसओ॥८३.६॥
खञ्जकप्रकरणम् ।
खञ्जकं दीर्धीकृतं शीर्षकम् ॥ ८४ ॥ खञ्जकान्यपि दी(कृतानि शीर्षकसंज्ञानि ॥ ८४ ॥ शीर्षकविशेषानाह
गीत्यन्ताववलम्बको द्विपदीखण्डम् ॥ ८५॥ "अवलम्बकद्वयमन्ते गीतिश्चेत्तदा द्विपदीखण्डम् । यथा रत्नावल्याम् -
"कुसुमाउहपिअदूअयं, मउलावंतो चूअयं । सिढि लिअमाणग्गहणओ, वाअइ दाहिणपवणओ ॥
1) पिययम कहमित्यत्र । हे प्रियतम इदानीं मां त्यक्त्वा व यास्यसि हे निर्लज प्रेक्षस्व यस्मान्मधुमासः प्रवृत्तः अशेषाणां जनानां विलासाय एकोऽद्वितीयो दीक्षागुरुः । किं च अजेति-अद्य । यस्मादेषः सुविकसितः । कन्दोदृत्ति-देश्यः कमलवाची । विकसितकमलकङ्केल्लिमाकन्देषु घोलन भ्रमराणां गीतिस्वनः श्रूयते । सुतारो दीप्रः । इवोत्प्रेक्षते । सुभटपञ्चेषोधनुर्दण्डटङ्कारवः(कः?)। इवा(वो)ब्राध्याहार्यः । 2) फुल्लिआणेयकंकेल्लीत्यत्र वनेषु वसन्तोत्सवः प्रविलसितः। कीदृशः। पुष्पितानेककङ्केल्लिमधुपानेन मत्तभ्रमरझङ्कारगीतिमिर्गीयमानकुसुमायुधो यत्र माकन्दनूतनमञ्जरीभिः कषायितः कण्ठो यासां ताः कलकण्ठ्यः तासां कोलाहलैः आकुलीक्रियमाणः तरुसमूहो यत्र । तथा प्रियतमानां पुंस्त्रीणां परिरम्भणचुम्बनादिप्रसङ्गात् संगलितरसः प्रस्वेदलक्षणः तस्य निस्यन्दः सर्वतः प्रसरणं तेनोवृषिताः सिक्ता रोमकूपा यत्र सः । हलहलिअत्ति - व्याकुलस्तरुणीजनो यत्र सः। प्रपञ्चितः पञ्चमः स्वरो यत्र सः। 3) अवलम्बकद्वयमित्यत्र त्रयोऽपि खण्डोपखण्डखण्डिताभेदाः प्रत्येकमवलम्बकंसंज्ञाः । 4) कुसुमाउहपियदूययमित्यत्र कुसुमायुधप्रियदूतकं मुकुलयन चूतकं सहकारम् । शिथिलितं मानग्रहणं यस्मात् । दक्षिणपवनो वाति विदलितबकुलापीडकः। आपीडकः पुष्पमुकुटः । ईप्सितप्रियतममेलकः संबन्धकृत् यत्र, प्रतीक्षणासमर्थः युवतिसार्थः ताम्यति खेदं प्रामोति । इतः दक्षिणपवनागमनानन्तरं मधुमासो वसन्तः जनस्य हृदयानि मृदूनि करोति पश्चाद्विध्यति कामो लब्धावसरैः । कैः । कुसुमबाणैः ।
. १कैकोह NS. २ सुहडपंचे repeated in D. ३ आणेग A. ४ तरुणीअण N. ५ हियओ AB%; हियअयओ P.६द्वयं dropped in A. . .
२१ छन्दो० Jain Education International
www.jainelibrary.org
For Personal & Private Use Only