SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १६० छन्दोऽनुशासनम्। यथा "गिज्जति गीईओं पिजति मइराओं, नचंति वेसाओं परिल्हसिअकेसाओं। एवमन्नोन्नपरिरंभणासारए, कीलंति रामाओं मयणावयारए ॥ ८३.१ ॥ पञ्चभिर्मधुकरी । यथा "चरणेण वि नवफुडिअकुडयमपरिघट्टयंतिआ, पक्खवाएण वि विहसिअकेअयमच्छिवंतिऔ । उअह झत्ति एसा निम्मलयरगुणाणुरंजिरी, ___ अहिसरइ विअसंतजाइकुसुमं चेों महुअरी ॥ ८३.२ ॥ षड्भिर्नवकोकिला । यथा "नवकोइलरवाउँलमंजरिअमायंदतरुकंतारए, सच्छंदमल्लिआमयरंदरसमत्तघोलंतछप्पए । जिंभंतमलयहिसमीरणलोलनोमालिआवल्लिए, संभरइ पंथिओ पिअयमं ओसहिं हिअर्यंए सल्लिए ।। ८३.३ ॥. सप्तभिः कामलीला । यथा "मत्तपिअमाहवीपंचमोग्गारगुंजंतचूअहुमत्तंबओ, __ मिउमलयमारुउद्धृअवल्लिप्पसूणग्गघोलंतरोलंबओ। चारुकंकेल्लिसाहंतदोलासमंदोलणासत्तनारीअणो, , __कामलीलासहो संपयं विलसए एत्थ एसो वसंतक्खणो ॥ ८३.४ ॥ गिजति गीईओ इत्यत्र गीयन्ते गीतयः पीयते मदिरा जनैः । परिल्हसितकेशाः सस्तकेशाः वेश्याः नृत्यन्ति नृत्यं कुर्वन्ति । तथा अन्योन्यं परिरम्भणं आलिङ्गनं यासां ता रामाः क्रीडन्ति । क्व। शारदे शरस्काले। कीडशे । मदनावतारके। 2) चरणेण वि इत्यत्र । हे मित्र त्वं पश्य इयं सा मधुकरी अभिसरति । किं कुर्वन्ती। अपरिघट्टयन्ती। कम् । नवस्फुटितकुटजम् । केन । पादेनापि । पुनः किं कुर्वन्ती। अच्छिवंतीएत्तिअस्पृशन्ती । कम् । विकसितकेतकम् । केन । पक्षपातेनापि । झत्ति शीघ्रम् । कीदृशी। निर्मलगुणेषु अनुराते इति निर्मलगुणानुरञ्जिनी एवंविधा सती विकसितजातिकुसमं प्रतीत्यर्थः । 3) नवकोइलरवेत्यत्र नूतनश्चासौ कोकिलरवाकुलश्चासौ माञ्जरितश्चासौ माकन्दतरुराम्रवृक्षस्तस्य कान्तारे वने । पुनः कथंभूते । स्वच्छन्दमल्लिकामकरन्दरसेन मत्ता उन्मत्ता घोलन्तः षट्पदा यत्र । जिंभंतो देश्यो लोले। स चासौ मलयाद्रिसमीरणो वायुस्तन लोला नवमालिकावल्लियंत्र । एवंविधे वने पथिकः दयितां प्रियतमा स्मरति ।। हृदये । शख्यिते ओषधि स्मरति तथेति भावः। 4) मत्तपिअमाहवीत्यत्र सांप्रतं अन कामलीलासखः एष वसन्तक्षणो विलसति प्रवर्तते। मत्ता चासौ प्रियमाधवी कोकिला तस्याः पञ्चमोद्गारेण गुअन् चूतद्रुमस्तम्बो यत्र सः। मृदुमलयमारुतोद्धृतवल्लीप्रसूनाग्रे घोलन् भ्रमरस्तम्बो यत्र सः । चारुकङ्केलिशाखान्तेषु या दोलास्तासामसमं यदान्दोलन तत्रासक्तो नारीजनो यत्र स तथा । १ केचित्त सर्वै. P. २ केअइम P. ३ अछिर्वितिआ A. ४ निम्मलगुणाणु ; निम्मलयलरगु०. ५चिअ ACDN; चेव P. ६ रसाउल A. ७ जंभंत K. ८ हियए P. ९ पंचमुम्गार इ. १० मारुओभ A; माओउअ N. ११ णामत्त D. १२ नारीजणो A. १३ एसोत्थए संत० A. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy