________________
१६०
छन्दोऽनुशासनम्।
यथा
"गिज्जति गीईओं पिजति मइराओं,
नचंति वेसाओं परिल्हसिअकेसाओं। एवमन्नोन्नपरिरंभणासारए,
कीलंति रामाओं मयणावयारए ॥ ८३.१ ॥ पञ्चभिर्मधुकरी । यथा
"चरणेण वि नवफुडिअकुडयमपरिघट्टयंतिआ,
पक्खवाएण वि विहसिअकेअयमच्छिवंतिऔ । उअह झत्ति एसा निम्मलयरगुणाणुरंजिरी,
___ अहिसरइ विअसंतजाइकुसुमं चेों महुअरी ॥ ८३.२ ॥ षड्भिर्नवकोकिला । यथा
"नवकोइलरवाउँलमंजरिअमायंदतरुकंतारए,
सच्छंदमल्लिआमयरंदरसमत्तघोलंतछप्पए । जिंभंतमलयहिसमीरणलोलनोमालिआवल्लिए,
संभरइ पंथिओ पिअयमं ओसहिं हिअर्यंए सल्लिए ।। ८३.३ ॥. सप्तभिः कामलीला । यथा
"मत्तपिअमाहवीपंचमोग्गारगुंजंतचूअहुमत्तंबओ, __ मिउमलयमारुउद्धृअवल्लिप्पसूणग्गघोलंतरोलंबओ। चारुकंकेल्लिसाहंतदोलासमंदोलणासत्तनारीअणो, ,
__कामलीलासहो संपयं विलसए एत्थ एसो वसंतक्खणो ॥ ८३.४ ॥
गिजति गीईओ इत्यत्र गीयन्ते गीतयः पीयते मदिरा जनैः । परिल्हसितकेशाः सस्तकेशाः वेश्याः नृत्यन्ति नृत्यं कुर्वन्ति । तथा अन्योन्यं परिरम्भणं आलिङ्गनं यासां ता रामाः क्रीडन्ति । क्व। शारदे शरस्काले। कीडशे । मदनावतारके। 2) चरणेण वि इत्यत्र । हे मित्र त्वं पश्य इयं सा मधुकरी अभिसरति । किं कुर्वन्ती। अपरिघट्टयन्ती। कम् । नवस्फुटितकुटजम् । केन । पादेनापि । पुनः किं कुर्वन्ती। अच्छिवंतीएत्तिअस्पृशन्ती । कम् । विकसितकेतकम् । केन । पक्षपातेनापि । झत्ति शीघ्रम् । कीदृशी। निर्मलगुणेषु अनुराते इति निर्मलगुणानुरञ्जिनी एवंविधा सती विकसितजातिकुसमं प्रतीत्यर्थः । 3) नवकोइलरवेत्यत्र नूतनश्चासौ कोकिलरवाकुलश्चासौ माञ्जरितश्चासौ माकन्दतरुराम्रवृक्षस्तस्य कान्तारे वने । पुनः कथंभूते । स्वच्छन्दमल्लिकामकरन्दरसेन मत्ता उन्मत्ता घोलन्तः षट्पदा यत्र । जिंभंतो देश्यो लोले। स चासौ मलयाद्रिसमीरणो वायुस्तन लोला नवमालिकावल्लियंत्र । एवंविधे वने पथिकः दयितां प्रियतमा स्मरति ।। हृदये । शख्यिते
ओषधि स्मरति तथेति भावः। 4) मत्तपिअमाहवीत्यत्र सांप्रतं अन कामलीलासखः एष वसन्तक्षणो विलसति प्रवर्तते। मत्ता चासौ प्रियमाधवी कोकिला तस्याः पञ्चमोद्गारेण गुअन् चूतद्रुमस्तम्बो यत्र सः। मृदुमलयमारुतोद्धृतवल्लीप्रसूनाग्रे घोलन् भ्रमरस्तम्बो यत्र सः । चारुकङ्केलिशाखान्तेषु या दोलास्तासामसमं यदान्दोलन तत्रासक्तो नारीजनो यत्र स तथा ।
१ केचित्त सर्वै. P. २ केअइम P. ३ अछिर्वितिआ A. ४ निम्मलगुणाणु ; निम्मलयलरगु०. ५चिअ ACDN; चेव P. ६ रसाउल A. ७ जंभंत K. ८ हियए P. ९ पंचमुम्गार इ. १० मारुओभ A; माओउअ N. ११ णामत्त D. १२ नारीजणो A. १३ एसोत्थए संत० A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org