SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १५९ चतुर्थोऽध्यायः। पौ मल्लिका ॥८॥ साधिकाक्षरा आदौ पौ चेन्मल्लिका । यथा "उब्भिजउ मायंदमंजरी पाडला दलउँ चिरं, सा पायर्डविआससिरी अॅ नोमालिआ वि निब्भरं । विअसउ वसंतंमि फुडं मणहरा असोअवल्लिआ, एक चिअ भसलस्स माणसं हरइ हंत मल्लिआ ॥ ८०.१ ॥ सा तुर्यपा दीपिका ॥ ८१॥ सा मल्लिका चतुर्थः पश्चेद्दीपिका । यथा "मत्तवारिहरपंतिरुद्धहरिणकमऊहसोहए, रोअसीकंदरूँससंतघोरअंधयारवूहए । रमणवासभवणाहिसारिआण रुइरविजुलेहिआ, कामिणीण अवलोअकारिणी हवइ इह करदीविआ ॥ ८१.१ ।। ताभिर्लक्ष्मिका ॥ ८२॥ ताभिरधिकाक्षरादिभिः संकीर्णा लक्ष्मिका । यथा "केसरकुरबयमायंदतिलयअसोअकोरया, ___विरहाणलडझंतनिअंबिणिजीविअचोरया । एदे किर दुप्पिच्छा विलसंति मणोहवसरा, . जेसुं ते कह निग्गमिअव्वा महुलैच्छिवासरा ॥ ८२.१ ॥ अत्राद्यपादत्रये अधिकाक्षरा चतुर्थपादे मुग्धिका । एवमन्याभिरप्युदाहार्या केचित्सर्वैरपि खञ्जकभेदैः संकीर्णतायां लक्ष्मिकामिच्छन्ति ॥ ८२.१ ॥ चतुष्पश्चषट्सप्ताष्टनवपा मदनावतार-मधुकरी नवकोकिला-कामलीला-सुतारा-वसन्तोत्सवाः॥ ८३॥ चतुरादिपाः क्रमेण मदनावतारादयो भवन्ति । तत्र चतुर्भिः पञ्चमात्रैर्मदनावतारः। inim . 1) उब्भिहिव्बउत्ति-माकन्दमञ्जरी उद्भिनत्तु । पाटला दलउत्ति-विकसिता भवतु । प्रकटा बिकासश्रीर्यस्याः सापि नवमालिका लताभिद । निर्भरं यथा स्यात्तथा विकसतु । क । वसन्ते । परं केव विकसतु । क । वसन्ते । परं केवलं एकच भ्रमरस्य मल्लिका मानसं हरति नान्येति भावः। 2) मत्तवारिहरेत्यत्र मत्ता उत्कटा वारिगृहं (धर?)पतिमि रुद्धा हरिणाङ्कमयूखास्तैः शोभिते [ मयूखानां शोभा यत्र तस्मिन् ed.] रोदसी दिवस्पृथिवीरूपकन्दरात उल्लसत् (द)घोरान्धकारव्यूहे सति रुचिरविद्युल्लेखिका रमणवासभवनाभिसारिकानां कामिनीनां अवलोककारिणी करदीपिकेव इह भवति । 3) केसरकुरबयेत्यत्र । सखी प्रति सखी प्राह । केसरकुरबकचूततिलकाशोकानां कोरकाः पुष्पमुकुला येषु । विरहानलेन दंदह्यमाननितम्बिनीजीविततस्करा हे सखि एते दु:प्रेक्षा मनोभवशरा विलसन्ति येषु । ते मधुमासस्य चैत्रस्य लक्ष्मीर्येषु ते च ते वासराः कथं गमयितव्याः । प्रियं विनेत्यर्थः । • १ उब्भिहिव्वउ K.२ मंजरपोला A.३ दलओ NS. ४ पयड P; पायडि. B. ५य A.६ इक्क चिअA. ७मयूह A. ८ कंदरुससंत NS; कंदरूलसंत K.९ रुचिर A.१० चोरका A.११ दुप्पेच्छा AB. १२ महुमास. B. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy