SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः । गान्तं पवनोद्भुतम् ॥ ७५ ॥ तरङ्गकमेव गान्तं अन्ते गुरुणाधिकं पवनोद्धुतम् । यथा"भसला दंसति मैहुपाणपरव्वसाण, उक्कंठातरलिअमणाण निअवल्लहाण | निब्भरमहुरगीइँरवमुच्चरिडं इमासु, दोलाकीलणारं पवणुर्द्धअवल्लिआसु ॥ ७५.१ ॥ चाभ्यां पाभ्यां पाद्वा तिर्निध्यायिका ॥ ७६ ॥ द्वाभ्यां चतुर्मात्राभ्यां यद्वा पञ्चमात्राभ्यां एकस्माद्वा पञ्चमात्रात्परं त्रिमात्रत्रयं चेत् त्रिधाप्येषा निध्यायिका || चाभ्यां तिर्यथा - " हो खामोअरि कुरंगने र्त्तिंए, वयणमऊहजिअचंदकंतिए । निज्झाइअजीवाविअमणसिए, दुर्सो तुज्झ विरहानलो पिए । ७६.१ ॥ पाभ्यां तिर्यथा - Jain Education International "निज्झाइअ जत्थ मयमयवल्लरी, ललिअकंतिचंगे कलंकसोअरी । सेवंति तं तुह मुहचंदयं सया, उब्बिबबाल हरिणच्छि चउ (ओ) रया ॥ ७६.२ ॥ पात्तिर्यथा - १ गन्तं ० . हे K. ६ नित्तिए B. १० भविआई A. "हरइ जम्मसय संचिआई, भविआण असेसदुरिआई । तुह मुहं जणिअमयणमाह, निज्झाइअं पि भुवणनाह ॥ ७६.३ ।। 1 ) भसला दंसयंतीत्यत्र भ्रमराः पवनोद्धतवल्लिकासु सतीषु दोलाक्रीडनानि दर्शयन्ति । किं कृत्वा । निर्भरमधुरगीतिध्वनिमुच्चार्य । कासाम् । निजवल्लभानाम् । कीदृशीनाम् । मधुपानपरवशानां उत्कण्ठातरलितमनसाम् । 2 ) हे खामोभरीत्यत्र हे क्षामोदरि तव विरहानलो दुस्सहो वर्तते । तव कथंभूतायाः । कुरङ्गनेत्रायाः वदनमयूखजितचन्द्रकान्तेः निध्यानेन अवलोकनेन जीवितो मनसिजः कामो यया तस्याः । 3 ) निज्झाइअईत्यत्र यत्र वदनचन्द्रे मृगमदवल्लरी कलङ्कसोदरा निध्यायते दृश्यते । कीदृशि मुखे । ललितकान्तिचंगे सुन्दरे । उत्त्रस्तबालहरिणाक्षि तस्मात्कारणात्तव मुखचन्द्रं सेवते (न्ते) । के । चउरया चतुराः केशाः (पक्षे P) चकोराश्च । 4 ) हरइ जम्मसयसंचियाहूं इत्यत्र हे जनितमदनमाथ हे भुवननाथ हे जिनदेव । निज्झाइभत्ति - अवलोकितं सत् जन्मशतसंचितानि निःशेषदुरितानि भविकानां प्राणिनां हरति विनाशयति इति भावः । १५० २ मुहुपाण D. ३ गीइरवणमु० B; गीअरवमु० A. ४ पवणडुय D. ५ हो D; ७ मिज्झाइअ 4; निव्वाइय N. ८ दूसहो BN. ९ उवि च N; उब्विँव ACDP. For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy