________________
छन्दोऽनुशासनम्। पंचममुग्गिरंति एआ अविदिट्ठीओ,
चूअंकुरुकसायकंठा कलयंठीओ ॥ ७१.१ ॥
सश्चेन्नकुटकम् ॥ ७२॥ षलदलचदगात्सर्गणश्चेत्तदा नर्कुटकम् । यथा
"परिमललुद्धलोलअलिगीअसणकुडयं,
जाव न जग्गवेइ विसमत्थमहाभडयं । माणं मोत्तुआण माणंसिणि सप्पणयं, पेमभरेण ताव अणुसर सहि वल्लहयं ॥ ७२.१ ॥
षजौ सिः समात् ॥७३॥ एकः षण्मात्री जगणः सगणत्रयं च समान्नकुंटकं समनर्कुटकमित्यर्थः । यथा
"सयलसुरासुरिंदपरिवंदिअपायतलो,
निरुवमझाणनार्णवसनासिकम्ममलो । निवसउ मे मणमि भयैवं सिरिवीरजिणो,
विलयं जंति कामपमुहा जह ते अरिणो ॥ ७३.१ ॥ नलगजसाः ससौ यदि तदा समनर्कुटकमिति तु "संस्कृतनकुंटेनैव गतार्थमिति नोक्तम् ॥ ७३.१॥
त्रिष्वप्यन्त्यचस्य ते तरङ्गकम् ॥७४॥ त्रिष्वपि मागधनकुंटी-नर्कुटक-समनकुंटकेष्वन्त्यस्य चतुर्मात्रस्य स्थाने त्रिमात्रश्चेद् भवति तदा तरङ्गकम् । यथा
"बहुविहभावमुद्धमहुरत्तणमंदिरं,
पवणु असामसरसीरुहसुंदरं । निम्मलकंतिपुंजपरिलद्धयचंगयं,
सोहइ तीइ दीहनयणाण तरंगिअं ॥ ७४.१ ॥ T) परिमलेत्यत्र परिमलेषु लुब्धलोलभ्रमरगीतेन स्वनत् कुटजं कर्तृत्वेन न्यस्तं कन्दर्पमहामटं न जागरयति तावत् हे मनस्विनि मान मुक्त्वा सप्रणयं प्रेमभरेण सखि वल्लभं अनुसर भजेत्यर्थः । 2) सयलसुरेत्यत्र तथेति श्रीभगवान् वीरजिनो निवसतु । कीदृक् । सकलसुरासुरेन्द्रपरिवन्दितपादतलः । निरुपमध्यानज्ञानवशेन नाशितः कर्ममलो येन सः । तथेति किम् । यथा ते प्रसिद्धा अरयः कामक्रोधादयः विलयं यान्ति । 3) संस्कृतनकुंटेनैवेत्यन्त्र नर्कुटमिति नाम जयदेवमते । स्वमते तु सप्तदशाक्षराणां जातौ 'जजजा लगाववितथम्' (२.२९७)। 4) बहुविहभावेत्यत्र बहुविधभावेन मुग्धं मनोहरं सुन्दरत्वं तस्य मन्दिरं गृहम् । पवनोद्धृतसरसीरुहसुन्दरं निर्मलकान्तिपुञ्जेन परिलब्धं चङ्गितं येन । तत् शोभते तस्या दीर्घतयनतरङ्गितम् ।
१ अविहीडीओs. २ चूअंकुर A; चूअंकर ES. ३ कलकंठीओ Bk. ४ सगणो वर्णगणश्चेत् F. ५ विसमच्छ B. ६ मप्पणय A. ७ पिम्म० इ. ८ सिहि B. ९ झाणणाण P. १० णासिअ B. ११ भवयं N. १२९ नर्कुटेष्वन्त्यस्य P. १३ त्रिमाने सति F. १४ बहुविहु N; विह dropped in A. १५ पवणक्ष B; पवणुदुअ ADN. १६ तरंगयं A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org