________________
छन्दोऽनुशासनम् ।
उद्दाम यथा -
" चालुक तुज्झ नयरी उद्दामसुरालयाण सिहरेसु पवणतरलेहिं दीहरधयवडकरेहिं । देइ चविलापहारं किल कलिणो ओअरंतस्स ।। २३.२ ॥
विदामो यथा -
"सिरिकुमरेवाल मुच्चसि सरमालं जत्थ जत्थ सुहडम्मि तत्थ तत्थ अणुमग्गलग्गो सयंवरकए सहस त्ति । मेल्लैइ सुरकुसुममयं सुरजुअइजणो वि दाम नवं ॥ २३.३ ॥
अवदामो यथा
" ओ दामाई रयंती ती कामस्स पूअणनिमित्तमिह तुह समागमूसवं तद्दिअहमहिलसंतीऍ नवकुवलयच्छीए । कुसुमसमिद्धिविरहिअं उज्जाणं निम्मिअं सयलं ॥ २३.४ ॥ दामो यथा -
" अणुरयणि चंदकिरण फंसप्पसरंतचंदकंतसिलानी संदामयरससिंचिज्जमाणतरुतलनिसण्णरइकेलिखिन्नविज्जा हरमिहुणो । जिणचरणैरपवित्तो रेहइ सिरिउज्जयंतगिरी || २३.५ ॥
उपदामो यथा -
" सिरिमूलराय भूवैइकुलगयणमिअंक तुह दिसर्जयम्मि दुद्धरतुरंगखुरपुडुक्खायमेइणीबहलधूलिपडलेण पंकिलिज्जतसायरसलिलसयणिज्जे । अ दामोअरमेहिं" लच्छी अइदुकरं रइ ॥ २३.६ ॥
1 ) चौलुक्केत्यत्र चौलुक्य तव नगरी उद्दामसुरालयानां शिखरेषु पवनतरलैः दीर्घध्वजपटकरैः ददाति चपेटाप्रहारं किल कलेरवतरतः । 2) सिरिकुमरपाल हे राजन् यत्र यत्र त्वं शरमालां मुञ्चसि यस्मिन्सुभटे तत्र तत्र अनुलग्नः सुरीजनोऽपि कुसुमदाम मुञ्चति । 3 ) ओ दामाई इति - ओ सूचनायाम् । रच[य]न्त्या तया कामपूजनकृते तव समागमोत्सवं च (मे) लनदिवसानभिलषन्त्या नवकुवलयाक्ष्या कुसुमसमृद्धिवि[र]हितं उद्यानं निर्मितं सकलम् । 4 ) अणुरयणित्ति - अनुदिनं चन्द्रकिरणस्पर्शात् प्रसरच्चन्द्रकान्तशिलातो निष्यन्दामृतरसेन सिच्यमानतरुतले निषण्णरति केलिषि (खि) न्नविद्याधरमिथुनानि यत्र सः । जिनक्रमरजः पवित्रः राजते श्री उज्जयन्तगिरिः । 5 ) सिरिमूलरायत्ति - हे श्रीमूलराज भूपतिकुलगगनमृगाङ्क तव दिग्जये उत्कटतुषार ( तुरंग ) खुरपुटोत्खातमेदिनीप्रभूतरजः पटलेन कर्दमीभवत्सागरशयनीये दामोदरसमीपे इदानीं लक्ष्मीः कष्टेन रमते ।
१ चालुक्क BD; चौलुक्क K; थालुक्क N. २ कुमरपाल AKS. ३ मिल्लइ B. ४ प्फुस A; प्फुस N. ५ खिन्नसहरमि० 8; खिन्नविद्याहरमि० 4. ६ चलण s. ७ भूअइ B. ८ मयंक CDN. ९ दिसिज० B. १० पुडुक्खाइ B; पटुक्खाय D; पुटुक्खाय s; पुडुरकाय N. ११ उव ABP. १२ मिहि AB. १३ दुक्खरं A. १४ गमइ .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org