________________
चतुर्थोऽध्यायः ।
"समरमहो अहिमुब्भडकरिमयरं उच्छलंतरुहिरसलिलमसिवरदादिआइ सहसति मेइणिं उद्धरंतओ महिहराण आकंपणाईं विरैइंतो ।
अ गाइ चोलुकस्से आइकोलु व्व भुअदंडो ॥ २०.५ ॥ गाथिनी ॥ २१ ॥
उपगाथाच्चगणद्वयवृद्ध्या गाथिनी । यथा - " सिरिमूलरायभूव इकुलगयणमिअर्कै तिहुँअणललाम जयसिरिनिवास जसभरभरिअदिअंत रिउभडकयंत निवकुमरवाल भणिमो अइगहिराई कह तुज्झ चरिआई । सलगुणगाहिणी' जस्स न किर चउवयणवाणी वि ॥ २१.१ ॥ यथेष्टं मालागाथः ॥ २२ ॥
गाथिन्याः परं यथेष्टं चगणद्वयवृद्धया मालागाथः । यथा - " इह माला गाहाण व वयंस पेच्छसु नवंबुवाहाण गयणविउलसरवरम्मि विमुक्कघोरघोसाण विज्जजीहा विहीसणाण बहलवारिनिचयपर्मंच्चिराण अइदीहगत्ताण ।
हद्धी गसइ मयैकं खेलंतं रायहंसं व ।। २२.१ ॥
जातीफलाद्य गाथवद् दामादयः ॥ २३ ॥ जातीफलस्य प्रथमेऽत्यगात्प्राक् क्रमेण चगणद्वयवृद्ध्या दामादयो भवन्ति । गाथवदिति यथा गाथः केवल उद्-वि-अब-सम् - उपात् परो, मत्वर्थीयान्तो, मालायाच पर उक्तस्तथायमपि । तत्र दामो यथा -
* जूहाँउ व वूहाओ कड्डिअ चोलुक्कराणा "दरिअवेरिभूमयगलाण । कंठे पाएस तहा ओ दीसइ घल्लिअं दाम ॥ २३.१ ॥
१३९
1 ) समरमहोअहित्ति - हे राजन् तव भुजदण्डः आदिवराह इव संग्रामसमुद्रमवगाहते । कथंभूतं समुद्रम् । उद्भटकरिरूपा मकरा यत्र तं पुनः रुधिरमेव सलिलं यत्र, पुनः खड्गा एव दंष्ट्रा यत्र । किं कुर्वन् । उद्धरन्मेदिनीं सहसा । पुनः किं कुर्वन् । पर्वतानां राज्ञां च आकम्पनानि । 2 ) सिरिमूलरायत्ति - श्रीमूलराज भूपतिकुल गगनमृगाङ्क हे त्रिभुवनललाम जयश्रीनिवास यशोभरभरितदिगन्त रिपुभटकृतान्त हे नृप कुमारपाल यस्य ब्रह्मणः चतुर्वदनजापि वाणी तव चरित्राणि वकुं न समर्थेति वयं [ कथं ] भणामः । अ[इ]गहिराइत्ति - [ अ ] प्रकटानि । 3 ) इह माला गाहाणत्ति - ग्राहाणामिव क्रूरजलचरजीवानामित्यर्थः । हे वयस्य प्रेक्षस्व नूतनमेघमाला गगनरूपसरसि क्रीडन्तं चन्द्ररूपं राजहंसम् । हद्दीति - हा धिक् । ग्रसते बहलजल निकरेण मन्दगमनशीलानाम् । विभक्त्यात्र पक्षद्वये समासः कार्यः मन्थरगतीवि (ना) मिति भावः । 4 ) जूहाउवेत्यत्र । राज्ञां यूथादिव कटरचनामध्यात् भाकृष्य उत्कटवैरिभूपरूपहस्तिनां कण्ठे पादे क्षिप्तं दृश्यते बन्धनम् । ओ 'सूचनायाम् ।
Jain Education International
१ All mss. and N. read मयरमुच्छ● against metre; P seems to read मयरमुरुच्छ०. २ दाड्डिआइ . ३ विरयंतो ANP. ४ ओ s. ५ चोलुक्कस्स आइ dropped in A. ६ मियंग A; मयंक P. ७ तिहूअण AD. ८ कह dropped in c. ९ गाहिनी s. १० पणचिराण NS. ११ मयंगं 4; portion from मयंक to the end of २३.५ not photographed in P. १२ दामाद्याः स्युः . १३ जूहालव ० N. १४ रायणा A. १५ दरिआ वेरि० ; दलियनेरि AC १६ भूत N.
For Personal & Private Use Only
www.jainelibrary.org