________________
१३८
छन्दोऽनुशासनम् । गाथादिष्वपि । वर्द्धमानचगणद्वयविकल्पैर्विंशत्या पूर्वपूर्वविकल्पानां ताडने विकल्पसंख्या उन्नेयाः ॥ १९.१॥
क्रमवृद्ध्योट्यवसमुपात् ॥ २०॥ गाथात्परं क्रमेण चगणद्वयवृद्ध्या उद्-वि-अव-सम्-उप-परो गाथो भवति । उद्गाथविगाथ-अवगाथ-संगाथ-उपगाथा इत्यर्थः । "उद्गाथो यथा
सिरिवद्धमाणजिणवर उग्गाहंतो सुराहिवो तुझ अइसयसिरिं परूढरोमंचो। अहिलसइ मुहसहस्सं ठाणे दिट्ठीसहस्सस्स ॥ २०.१॥ "विगाथो यथा"सिरिकुमरवालभूवइ अञ्चब्भुअचरिअवण्णणं तुज्झ जो किर
___करेउँमिच्छइ कुसग्गतिक्खबुद्धी वि । बाहाहिं सो विगाहिउमिच्छइ रयणायरं सयलं ॥ २०.२ ॥ "अवगाथो यथा"सो जयइ अजलठाणं वायागुंफो पुराणसुकईण को वि अन्नो
चिअ सरिनाहो अकलिअमझो सया वि बिबुहेहिं । जो अवगाहिजतो निरंतरं देइ अमयरसं ॥ २०.३ ॥ "संगाथो यथानहकोलस्स व दाढा तिक्खखुरुप्पं व जलणउत्तिण्णमणंग
महाभडस्स किंसुअवतंसउ व्व पुरहूअवल्लहदिसाइ एत्ताहे। कणयपिसंगो हरिणकैलेहिआ सहइ उअयंती ॥ २०.४ ॥ "उपगाथो यथा
1) उद्गाथो यथेति - अत्र पूर्वविधिना गुणने भेदाः ३२७६८००००००। 2) सिरिवद्धमाणत्ति - उद्गाहमानः स्तुवन्नित्यर्थः । इन्द्रस्तव अतिशयलक्ष्मी उत्पन्नरोमाञ्चकक्षुकः । अभिलषते मुखसहस्रं स्थाने दृष्टिसहस्रस्य । 3) विगाथो यथेत्यत्र भेदाः ६५५३६०००००००। 4) सिरिकुमरेत्यत्र अत्यद्भुतचरितवर्णनं तव यः पुमान् किल कर्तुमिच्छति कुशाग्रतीक्ष्णबुद्ध्या बाहाभिः स पुमान् विगाहितुं वाञ्छति रत्नाकरं सकलम् । 5) अवगाथो यथेति-अत्र भेदाः १३१०७२००००००००। 6) सो जयइत्ति -स जयति अजाड्यस्थानं अजलस्थानं [वा] । वाग्गुम्फः पुराणकवीनां कोऽपि अन्य एव सरिन्नाथः समुद्रः । यः अवगाह्यमानः सन । कैः देवैः सुधीभिश्च । अमृतरसं अमृतं पक्षे शृङ्गारादयो रसा उच्यन्ते। 7) संगाथो यथेति-अत्र भेदाः २६२१४४०००००००००। 8) नहकोलस्स वेत्यत्र आकाशवराहस्य । इवोत्प्रेक्षते। दंष्ट्रा अथवा तीक्ष्णं क्षरनं अर्धचन्द्राकारं लोहमयं बाणं अग्निमध्यान्निर्गतं कन्दर्पमहाभटस्य । अथवा पूर्वदिग्वध्वाः किंशुकप्रकर इत्युत्प्रेक्षते। कुर्वती मृगाङ्कलेखा कनकवत्पीता शोभते। पीतरक्तयोरैक्यं कविसमये। उदयन्ती। 9) उपगाथो यथेति-अत्र भेदाः ५२४२८८००००००००००।
१भेदैः-भेदानां . २ उग्गाहिंतो AP. ३ करेइमि० A. ४ बुद्धीइ K. ५ बाहाहि B. ६ अजडठाणं P; अजलट्ठाणं N. ७ अन्नो विअ AS; अन्नु च्चिय P. ८ सरिणाहो A. ९ खुरप्पं वA; खुरुप्पं च s. १०उत्तिण . ११. पुरुहूअ BEI. १२ पिसंगी A. १३ हरिणंगले. A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org