________________
चतुर्थोऽध्यायः। गीतिस्कन्धके संकीर्णम् ॥१७॥ पूर्वार्धे स्कन्धकमपरार्धे गीतिः यद्वा पूर्वार्धे गीतिरपरार्धे स्कन्धकमित्युभयथापि संकीर्ण' नाम स्कन्धकम् । यथा
"जह जह तुह पहु सेन्नं किजइ संकिण्णयं मयगलघडाहिं । तह तह रिउरायघरेसु खलइ लच्छि त्ति पेच्छ अच्छरिअं ॥ १७.१ ॥ "सा बाला तुह 'विरहे हिअए संकिण्णए अमंताई।
नीसासधूमलहरिच्छलेण दुखाई सुहय उव्वमइ फुडं ॥ १७.२ ॥ "अत्र स्कन्धकार्धविकल्पानां गीत्यर्धविकल्पैर्घाते भङ्गद्वयेऽपि प्रत्येकं जाता एकाशीतिः कोव्यो द्विनवतिर्लक्षाः ॥ १७.२ ॥
गाथाद्यर्धेऽन्त्यगात्प्राक् चो वृद्धौ जातीफलम् ॥ १८ ॥ गाथैव पूर्वार्धेत्याद् गुरोः प्राक् चगणय वृद्धौ "जातीफलम् । उत्तरार्ध तु गाथाया एव । यथा
"तुह रिउणो निवसंता अविरलजाईहलेसु जलहितडवणेसु । वणवाससुहसइण्हा न रजमीहंति सिविणे वि ॥ १८.१ ॥
चयोर्गाथः ॥ १९॥ गाथैव पूर्वार्धेत्यगात् प्राक् चगणद्वयस्य वृद्धौ गाथः । यथा__ गोरीई चिहुरभारो जलगोहोत्तिण्णिआइ निवडतथोरबिंदूहि१६ ।
विअलिअपसूणमालाविरहदुहेणं रुएइव ॥ १९.१ ॥
अत्राष्टमश्चगणः पञ्चभेदो नवमो 'नौजे जः' इति चतुर्भेदोज्योन्याहतौ विशतिः। तथा आर्याविकल्पीनां गुणने जातमब्जमेकं त्रिषष्टिः कोट्यश्चतुरशीतिर्लक्षाः। एवमुंद्____1) जह जहेत्यत्र हे प्रभो यथा यथा हस्तिघटाभिः तव सैन्यं संकीर्णं क्रियते तथा तथा रिपुगृहेषु लक्ष्मीः स्खलति स्खलनं प्रामोति अर्थात् भ्रश्यति । अन्यत्र संकीर्ण अन्यत्र स्खलतीति पश्याश्चर्यम् । संकीर्णस्थाने - स्खलने किमपि नाश्चर्य भवति। 2)सा बालेत्यत्र सा स्त्री तव विरहे हृदये संकीर्णके अमान्ति मानाधिका(क्या)त् निःश्वासधूमलहरीकपटेन दुःखानि उद्वमति सुभग स्फुटम्। 3) अत्र स्कन्धका?त्यत्र ६४०००। गीत्यर्द्धति १२८००। घाते गुणने । ८१९२०००००। 4) जातीफलमित्यत्र अत्राष्टमश्चगणः पञ्चभेदस्तेनार्याभेदानां ८१९२०००० गुणने चत्वारि अर्बुदानि षण्णवतिर्लक्षाः । स्थापना यथा ४०९६०००००। एष जातीफलस्य प्रस्तारः। 5) तुह रिउणो इत्यत्र राजन् जातीफलाकीर्णेषु समुद्रतटेषु निवसन्तस्तथा च वनवाससुख्ने 'सहाहा' इति सतृष्णाः सोत्कण्ठा इति यावत् राज्यं स्वप्नेऽपि नेहन्ते इति भावः। 6) गौरी[ए] इति-गौर्याः चिकुरभारः जलगाहोत्तीर्णायाः निपतत्स्थूलबिन्दुभिः विगलितप्रसूनमालाविरहदुःखेन रुदतीव ।
१ स्कन्धमप० B. २ संकीर्णकं B. ३ पहु तुह P. ४ किव्वइ s. ५ मच्छरिअं A. ६ विरहो . ७ लहरी N. ८ वुक्खाइं . ९ स्कन्धकार्धे वि० P. १० आद्यार्धेऽन्त्या• F. ११ निवसंतो N. १२ सइन्हा
#. १३ सुविणे वि AB. १४ गौरीए KN. १५ गाहोतिनि० DP. १६ घोरबिंदूर्हि CDN. १७ रुपान्य 'os. १८ चतुर्विंशतिः A. १९ मेदानां F.
१८ छन्दो०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org