SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । हेरंबो मीणो वेण्णो लहुभेएहिं सुहय नामाई । एआई साहिआई एउँणतीसाण खंधाणं ॥ १३.४ ॥ चलहुएहिं बंभो, हीरो छहिं, अट्ठहिं तहा कण्हो । "बिहिं बिहिं वंतेहिं कमेण सेसाण नामाई ॥ १३.५ ॥ एतच्च स्कन्धकप्रस्तारेष्वन्तर्भूतमिति न पृथग् लक्ष्यते । एवं भेदपरिकल्पने ह्यतिप्रसङ्गः स्यादिति ॥ १३.५ ॥ १३६ " तत्षष्ठे ल्युपात् ॥ १४॥ तत्स्कन्धकमर्धद्वयेऽपि षष्ठे गणे एकस्मिन्नेव लघौ सति उपात्परं स्कन्धकमुपस्कन्धकमित्यर्थः । यथा - " उअ खंधाहइतुट्टंत बाहुदंडो वि को वि सुहडओ । एसो सहि परजोह पहरइ पाएण दट्ठाहरओ ॥ १४.१ ॥ अत्र षष्ठस्य गणस्य लघुत्वेनैकत्वात्पूर्वार्थे द्वात्रिंशत्सहस्रास्तावद्भिरेवापरार्धविकल्पैस्ताडने जातानि दशार्बुदानि द्वे कोट्यौ चत्वारिंशल्लक्षाः । १४.१ ॥ आद्येऽर्धे उदः ॥ १५ ॥ as षष्ठेलि उदः परं स्कन्धकं उत्स्कन्धकमित्यर्थः । यथा - " जा बलमैडप्फरेणं निवाण उक्खंधया आसि पुरा । साह सासणारं ताण वहंताण संपयं कह वि गया ।। १५.१ ॥ अत्र पूर्वार्धविकल्पानां द्वात्रिंशत्सहस्राणामपरार्थविकल्पैश्चतुःषष्टिसहस्रैर्घाते जातानि विंशतिरर्बुदानि” चतस्रः कोट्योऽशीतिर्लक्षाः । १५.१ ॥ अन्त्येऽवात् ॥ १६ ॥ अन्त्येऽर्धे षष्ठे लि अवात्परं स्कन्धकमवस्कन्धकमित्यर्थः । यथा - "पवणपहल्लिरपल्लवधयवडमुल्लसिअकोइलाबंदिरवं । ओ खंधावारं चिअ पेच्छे वणं रइवइनरिंदस्स ॥ १६.१ ॥ पूर्ववद्विकल्पाः ।। १६.१ ॥ 1) 'तत्षष्ठे ल्युपात्' इति सूत्रे षष्टचगणस्थाने एकस्मिन्नेव लघुन्यक्षरे सतीति भावार्थः । 2 ) उभ खंधाहय (इ) त्ति - पश्य स्कन्धाहतित्रुय्यद्वाहुदण्डोऽपि सुभटः एष परयोधं प्रहरति पादेन रोषेण दष्टाधरकः । 3) जा बलेत्यत्र या बलदर्पण नृपाणां ऊर्ध्वस्कन्धता आसीत् पूर्वं सा तवाज्ञाभारं तेषां वहतां सांप्रतं कुत्रापि गता । 4 ) विंशतिर्खुदानीत्यादि २०४८०००००० । दशकोटिभिरेकमर्बुदं भवति । 5) पवणपहलिरेत्यत्र पहल्लिरेति - कम्पनशीलवाचको देश्यः । ध्वजपटम् । ओ सूचनायाम् । कटकमिव पश्य वनं कन्दर्पमरेन्द्रस्य । १ नीणो AEN; भीणो ०. २ वण्णे N. ३ एऊण • B; पऊण N. ४ बिहुलहु ० . ५ बिहु बिहु 4. ६ हंतेहिं AD; वद्वतेहिं N. ७ सेसाई A. ८ भेदविकल्पने P. ९ दढाहरओ N. १० पूर्वार्धद्वात्रिं ० . ११ मप्फुरेणं 8. १२ स्कन्धमि० B. १३ यथा dropped in P. १४ उल्लमिय s. १५ पिच्छ ABK; पच्छ DN. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy