________________
१३४
छन्दोऽनुशासनम् ।
पथ्यामहाचपलोद्गीतिर्यथा -
"चपले प्रयातु मानादयं वराकः किमाह्वयसि ।
प्रतिभूरमुष्य भूयः समागमे भाविनी पिकोद्गीतिः ।। ८.३ ॥ महाविपुलामहाचपलोद्गीतिर्यथा -
"बाला कुतोऽपि सारङ्गिकेव सा विपुलचपलाक्षी । श्रुत्वा तवाभिधोद्गीतिमाशु " निष्पेन्दिनी चिरं भवति ।। ८.४ ॥ एवं शेषेषु द्वादशसु भेदेष्वप्युदाहार्यम् । तत्रायं संग्रहः - 4) एकैव भवति पथ्या तिस्रो विपुलास्ततश्चतस्रस्ताः । चपलाभेदैस्त्रिभिरपि भिन्ना इति षोडशार्याः स्युः ॥ ८.५ ॥ गीतीनां त्रयमित्थं प्रत्येकं षोडशप्रकारं स्यात् । साकल्येनार्याणाममी विकल्पाश्चतुःषष्टिः ॥ ८.६ ॥
गीतिः सप्तमे पे रिपुच्छन्दाः ॥ ९ ॥
गीतिरेव सप्तमे पे पञ्चमात्रे गणे रिपुच्छन्दाः । अतः परं प्राकृतादौ छन्दसां भूम्ना प्रयोग इति तत्रैवोदाहरिष्यते । यथा -
"केला ससेलतुणा माणं मा वहसु संपयं दसमुह ।
उअ हरिपुच्छंदोलणतोलिज्जते महो अहिम्मि गिरिणो ॥ ९.१ ॥
अत्र पगणस्याष्टभेदत्वेऽपि 'नौजे जः' इति जगणानुविद्धभेदद्वयवर्जनात् षड् भेदाः । ततस्तेषां शेषगणविकल्पानां चान्योऽन्यताडनायां पूर्वार्धे जाता एकोनविंशतिः सहस्राणि द्वे शते । तावद्भिरेवोत्तरार्धविकल्पैर्घाते जाताः षट्त्रिंशत्कोव्यः षडशीतिर्लक्षाचत्वारिंशत्सहस्राणि ।। ९.१ ॥
तृतीये ललिता ॥ १० ॥ गीतिरेव तृतीये पे ललिता । यथा -
"अंगुलिआहिं ललिअंगी पवासदिअहे गणंतिआणुदिणम् ।
बल्ल आयढणक जवइव मंतक्खराइं ऐक्कमणा ॥ १०.१ ॥
अत्र तृतीयपगणस्य षड्विकल्पत्वे प्राग्वत्तावन्त एव भेदाः ।। १०.१ ॥
1 ) चपले प्रयात्वित्यत्र वराकः क्लीबः । एनं व्रजन्तं मा निषेधय । आकारयसि । 2 ) बाला कुतोऽपीत्यन्न कान्ता हरिणीव भवति । अभिधायाः नाम्नः उद्गीतिः भणनं पक्षे गानम् । 3 ) निश्चला । 4 ) एकैव भवतीत्यत्र चतस्त्र इति - पथ्या १ विपुला ३ । भिन्ना इति प्रत्येकं योज्यम् । 5 ) कैलाससेलेत्यत्र हे दशमुख कैलासपर्वत तोलनात् मानं मा वह सांप्रतं पश्य हरयो वानरा अथवाञ्जनेयस्तेषां तस्य वा पुच्छान्दोलनेन पर्वताः तोल्यन्ते समुद्रे । 6 ) अंगुलिआहित्ति - वल्लभाकर्षणकृते एकमना इयम् । इवोव्प्रेक्ष्यते । अनुदिनं भङ्गुलिकाभिर्मन्त्राक्षराणि । गणयति (न्ती ) वल्लभकथितदिवसगणनव्याजतः । जपतीव ।
१ तवाभिदो • N. २ निष्यन्दिनीं N; निःस्पन्दिनी P. ३ कैलाससैल N; कैलाससेल KP ४ बुलणा 9. ५ महोअहंमि ०.६ अन्योऽन्यताडने 4; अन्योऽन्यहतौ E ७ अथ प्रायः प्राकृते तृ० C. ८ आयहणकए ABCE ९ इक्कमणा E.
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org