________________
तृतीयोऽध्यायः ।
૨૦
इत्यादि । अत्राद्ये चे चत्वारो विकल्पाः । द्वितीये पञ्च । तृतीये चत्वारः । चतुर्थे द्वौ । अन्योऽन्यघाते षष्ट्यधिकं शतम् । प्रतिपादं तेषां भावादन्योऽन्यताडनायां पञ्चषष्टिः कोट्यः त्रिपञ्चाशल्लक्षाः षष्टिः सहस्राणि भवन्ति ।। ७३.३ ॥
मात्रासमकादिप्रकरणं " नवभिः ॥
*
इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासन वृत्तौ अर्धसम-विषम-वैतालीय- मात्रासमकादिव्यावर्णनो तृतीयोऽध्यायः ॥ ३ ॥ ग्रन्थाग्रं ३८८; उभयं १५४६ ।
1) प्रकरणं नवभिरिति मात्रासम १ उपचित्रा २ विश्लोक ३ चित्रा ४ वानवासिका ५ पादाकुलकं ६ नटचरणं ७ नृत्तगति ८ पद्धति ९ इति नव ॥ इति तृतीयाध्यायपर्यायाः ।
१ पञ्चषष्टिकोट्यः P.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org