SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः । ૨૦ इत्यादि । अत्राद्ये चे चत्वारो विकल्पाः । द्वितीये पञ्च । तृतीये चत्वारः । चतुर्थे द्वौ । अन्योऽन्यघाते षष्ट्यधिकं शतम् । प्रतिपादं तेषां भावादन्योऽन्यताडनायां पञ्चषष्टिः कोट्यः त्रिपञ्चाशल्लक्षाः षष्टिः सहस्राणि भवन्ति ।। ७३.३ ॥ मात्रासमकादिप्रकरणं " नवभिः ॥ * इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासन वृत्तौ अर्धसम-विषम-वैतालीय- मात्रासमकादिव्यावर्णनो तृतीयोऽध्यायः ॥ ३ ॥ ग्रन्थाग्रं ३८८; उभयं १५४६ । 1) प्रकरणं नवभिरिति मात्रासम १ उपचित्रा २ विश्लोक ३ चित्रा ४ वानवासिका ५ पादाकुलकं ६ नटचरणं ७ नृत्तगति ८ पद्धति ९ इति नव ॥ इति तृतीयाध्यायपर्यायाः । १ पञ्चषष्टिकोट्यः P. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy