________________
तृतीयोऽध्यायः।
१२५ विश्लोकचित्रयोश्च प्रत्येकं द्वाविति षड् भेदाः। एवं त्रिंशत् । चतुष्कसंयोगे एकैकपरिहारेण पञ्च । सर्वे मिलिताः पञ्चषष्टिः।
द्विजातिजा विकल्पाः स्युः, त्रिंशत् ; त्रिंशत् त्रिजातिजाः।
चतुर्जातिभवाः पञ्च, पञ्चषष्टिरितीरिताः ॥ ७०.१ ॥
इति संग्रहश्लोकः । एषां च पञ्चषष्टेर्भेदानां मध्यात् मात्रासमकस्य त्रयः पादाः, एकः उपचित्रायाः इत्येवंरूपस्य प्रथमभेदस्य संख्या यथा मात्रासमकपादत्रयभेदानां तिसृणां चतुर्विंशतीनां उपचित्रैकपादभेदानां चाष्टाचत्वारिंशतोऽन्योऽन्याभ्यासे जाताः षट् लक्षाः त्रिषष्टिः सहस्राणि पञ्च शतानि द्विपञ्चाशदधिकानि ।
प्रथमभेदस्य च "लोष्टसंचारक्रमेण चातुर्विध्यम् । स्थापना- मा मा मा उ ततश्चतुर्भिर्गुणने जाताः षड्विंशतिर्लक्षाः चतुःपञ्चाशत्सहस्राः मा मा उ द्वे शते अष्टोत्तरे । एवं द्वितीयादिभेदेष्वप्यूह्यम् । मा उ मा मा
उ मा मामा तत्र मात्रासमैकस्य त्रिभिः पादैरुपचित्रायाश्चैकेन पादाकुलकं यथा
- "शशधरपादाकुलके गगने, कोकिलनादैर्मुखरे च वने ।
मदने च जगजयनैकाग्रे, पान्थ कथं गन्ता तदिहाने ॥ ७०.२ ॥ मात्रासमकस्य पादद्वयेन उपचित्रायाः एकेन विश्लोकस्य चैकेन यथा
"जयिनि दिगन्ताद् भवति प्राप्ते, पौरस्त्रैणं त्वरितं नृपते ।
विचरति सद्यः पादाकुलकं, मलयानिल इव "भृङ्गीकुलकम् ॥ ७०.३ ॥ "मात्रासमकोपचित्राचित्रावानवासिकापादैर्यथा
"वन्दितपादाकुलकैmसदाम् , अनुपममहिमश्रीधाम सदा ।
सा वो वितरतु शिवमाकल्पम् , भारत्यनुदिनमसममनल्पम् ॥ ७०.४ ॥ भाषान्तरेष्वपि यथा
चंदुजोओ चंदणलेवो', कुवलयसेजा कमलुक्खेवों।
दाहिणमारुअओ कप्पूरं, अहिअं विरहे डहइ सरीरं ॥ ७०.५॥ 1) द्विजातिजेत्यत्र विकसंयोगभवेति भावः। 2) लोष्टसंचारक्रमेणेति-पूर्व तावत् पादत्रयं मात्रासमकस्य पश्चादुपचित्रायाः एकः पादः । अनया रीत्या ज्ञेयम् । 3) शशधरेत्यत्र पादैः किरणैराकुलम् । स्वार्थे के पादाकुलकं तस्मिन् । 4) जयतीत्यत्र पादेति-क्रियाविशेषणम् । (पादैराकुलकं पादाकुलकं P.)। 5) भ्रमरीवृन्दम् । 6) मात्रासेति-प्रत्येकं पादो योज्यः। 7) वन्दितपादेत्यत्र आकल्पं युगान्तं यावत् । 8) चंदुजोउत्ति-चन्द्रोड्योतः चन्दनलेपः कुमुदशिप्पो(शय्या) कमलतालवृन्तं दक्षिणवायुः सिताभ्रोऽधिकं दहति शरीरम् ।
१ त्रिजातिकाः B. २ पाद dropped in B. ३ आद्यभेदस्य F. ४गणने B, ५ मात्रासमस्य A. ६ अविकलं for अनुदिनं A (v...) BFP. ७ लेओ खेओ B,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org