________________
१२३
तृतीयोऽध्यायः। "अद्यापि मधुः शिशुरेवायं, नो सजशरः कुसुमास्रोऽपि । मा त्रासमुपाश्रय धीरास्स्व, भावी क्षणतः प्रणतः सोऽपि ॥ ६५.१ ॥
ग्युपचित्रा ॥६६॥ अजमुखश्चीर्गन्तो नवमे गुरावुपचित्रा । अस्यां तृतीये . द्वौ विकल्पौ ss; sh; अन्ये चगणविकल्पाः प्राग्वत् । अन्योज्यताडनायां प्रतिपादमष्टाचत्वारिंशद्भेदाः । प्राग्वदन्योन्यताडनायां त्रिपश्चाशल्लक्षाः चतुरशीतिः शतानि षोडशोत्तराणि । यथा
"शङ्खक्षोदरुचा तव कीा, लोकानां च त्वय्यनुरागैः । कृष्णैश्चापयशोभिर्द्विषतां, दिशि दिशि जाता भूरुपचित्रा ॥ ६६.१ ॥
लौ पञ्चमाष्टमी विश्लोकः ॥ ६७॥ यस्य पादे पञ्चमाष्टमौ लघू भवतः स विश्लोकः । अत्राये चे चत्वारो विकल्पाः ss; us; s m; द्वितीये द्वौ ।।; तृतीये द्वौ ss; sh; गुरुमध्य-गुर्वन्त-सर्वलघुगणत्रयं तु "चित्रयापोदितम् । चतुर्थे गुर्वन्तं गणद्वयमेव ss; ms; अन्योन्यताडनायां प्रतिपादं द्वात्रिंशद्भेदाः । प्राग्वदन्योज्यताडनायां दश लक्षा अष्टाचत्वारिंशत्सहस्राः पञ्च शतानि षटूसप्तत्यधिकानि । यथा
यस्य न कुलमपि यो विश्लोकः, स्फुरति च मनसि न यस्य विवेकः । येन न गुणविषये निहिता धीर, जीवन्नपि स पुमानवसन्नः ॥ ६७.१ ॥
नवमश्च चित्रा ॥ ६८॥. नवमो. लघुश्चकारात् पञ्चमाष्टमौ च यत्र भवतः सा चित्रा । आधे चे विकल्पाचत्वारः 55; ms; sh;द्वितीये द्वौ । ॥ तृतीये त्रयः॥; is; ; चतुर्थे दौ ss; ms; अन्योज्यताडनायां प्रतिपादमष्टाचत्वारिंशद्भेदाः । प्राग्वदन्योज्यताडनायामुपचित्रातल्या संख्या । यथा
"नित्यं प्रतिगृहमपि विस्फूर्जद्-, विद्रुममरकतकनकमयूखैः ।। चित्रा नृप तव पुरि भवति द्यौः, प्रकटितबहुविधसुरधन्वेव ॥ ६८.१ ॥
द्वादशश्च वानवासिका ॥ ६९॥ द्वादशश्चकारानवमश्च यत्र लघुर्भवति सा वानवासिका । अत्राये चे चत्वारः ss; .. 1) अद्यापि मधुरित्यत्र सज इति - पुष्पाभावात् । ऋतोस्तिस्रोऽवस्था वर्ण्यन्ते । शैशवं प्रौढिरनुवृत्तिचेति । आत्मीयभावी भर्ता रुष्टः। 2) शङ्खक्षोदरुचेत्यत्र उपचित्रेति - परस्परमुभयोः संयोगे उपचित्रता। चित्रमपि एकत्र कृष्णं श्वेतं च स्यात् । 3)चित्रयापोदितमित्यत्र चित्रायां हि नवमेन लघुनैव भवितव्यम् ।
यस्य नेति-पुरुषस्येत्यध्याहारः। विश्लोकः कीर्तिरहितः। अवसन्नो मृतः। 5) नित्यं प्रतिगृहेत्यत्र चित्रा द्यौः धुत् । पक्षे आकाशं प्रकटितबहुविधेन्द्रधनुः ।
१ उपश्रय B; अपाश्रय CDE; २ धीरा स्म C. ३ प्रयतः N. ४ चे dropped in A. ५ ताडने F. ६ तुर्ये गान्तं F. ७ प्रतिगृहविस्फूमपिर्ज० A,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org